श्लाघितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लाघितवत् / श्लाघितवद्
श्लाघितवती
श्लाघितवन्ति
सम्बोधन
श्लाघितवत् / श्लाघितवद्
श्लाघितवती
श्लाघितवन्ति
द्वितीया
श्लाघितवत् / श्लाघितवद्
श्लाघितवती
श्लाघितवन्ति
तृतीया
श्लाघितवता
श्लाघितवद्भ्याम्
श्लाघितवद्भिः
चतुर्थी
श्लाघितवते
श्लाघितवद्भ्याम्
श्लाघितवद्भ्यः
पञ्चमी
श्लाघितवतः
श्लाघितवद्भ्याम्
श्लाघितवद्भ्यः
षष्ठी
श्लाघितवतः
श्लाघितवतोः
श्लाघितवताम्
सप्तमी
श्लाघितवति
श्लाघितवतोः
श्लाघितवत्सु
 
एक
द्वि
बहु
प्रथमा
श्लाघितवत् / श्लाघितवद्
श्लाघितवती
श्लाघितवन्ति
सम्बोधन
श्लाघितवत् / श्लाघितवद्
श्लाघितवती
श्लाघितवन्ति
द्वितीया
श्लाघितवत् / श्लाघितवद्
श्लाघितवती
श्लाघितवन्ति
तृतीया
श्लाघितवता
श्लाघितवद्भ्याम्
श्लाघितवद्भिः
चतुर्थी
श्लाघितवते
श्लाघितवद्भ्याम्
श्लाघितवद्भ्यः
पञ्चमी
श्लाघितवतः
श्लाघितवद्भ्याम्
श्लाघितवद्भ्यः
षष्ठी
श्लाघितवतः
श्लाघितवतोः
श्लाघितवताम्
सप्तमी
श्लाघितवति
श्लाघितवतोः
श्लाघितवत्सु


अन्याः