श्लथ् धातुरूपाणि - श्लथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लथति
श्लथतः
श्लथन्ति
मध्यम
श्लथसि
श्लथथः
श्लथथ
उत्तम
श्लथामि
श्लथावः
श्लथामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शश्लाथ
शश्लथतुः
शश्लथुः
मध्यम
शश्लथिथ
शश्लथथुः
शश्लथ
उत्तम
शश्लथ / शश्लाथ
शश्लथिव
शश्लथिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लथिता
श्लथितारौ
श्लथितारः
मध्यम
श्लथितासि
श्लथितास्थः
श्लथितास्थ
उत्तम
श्लथितास्मि
श्लथितास्वः
श्लथितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लथिष्यति
श्लथिष्यतः
श्लथिष्यन्ति
मध्यम
श्लथिष्यसि
श्लथिष्यथः
श्लथिष्यथ
उत्तम
श्लथिष्यामि
श्लथिष्यावः
श्लथिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लथतात् / श्लथताद् / श्लथतु
श्लथताम्
श्लथन्तु
मध्यम
श्लथतात् / श्लथताद् / श्लथ
श्लथतम्
श्लथत
उत्तम
श्लथानि
श्लथाव
श्लथाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लथत् / अश्लथद्
अश्लथताम्
अश्लथन्
मध्यम
अश्लथः
अश्लथतम्
अश्लथत
उत्तम
अश्लथम्
अश्लथाव
अश्लथाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्लथेत् / श्लथेद्
श्लथेताम्
श्लथेयुः
मध्यम
श्लथेः
श्लथेतम्
श्लथेत
उत्तम
श्लथेयम्
श्लथेव
श्लथेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्लथ्यात् / श्लथ्याद्
श्लथ्यास्ताम्
श्लथ्यासुः
मध्यम
श्लथ्याः
श्लथ्यास्तम्
श्लथ्यास्त
उत्तम
श्लथ्यासम्
श्लथ्यास्व
श्लथ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लाथीत् / अश्लाथीद् / अश्लथीत् / अश्लथीद्
अश्लाथिष्टाम् / अश्लथिष्टाम्
अश्लाथिषुः / अश्लथिषुः
मध्यम
अश्लाथीः / अश्लथीः
अश्लाथिष्टम् / अश्लथिष्टम्
अश्लाथिष्ट / अश्लथिष्ट
उत्तम
अश्लाथिषम् / अश्लथिषम्
अश्लाथिष्व / अश्लथिष्व
अश्लाथिष्म / अश्लथिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लथिष्यत् / अश्लथिष्यद्
अश्लथिष्यताम्
अश्लथिष्यन्
मध्यम
अश्लथिष्यः
अश्लथिष्यतम्
अश्लथिष्यत
उत्तम
अश्लथिष्यम्
अश्लथिष्याव
अश्लथिष्याम