श्लङ्गन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्गन्ती
श्लङ्गन्त्यौ
श्लङ्गन्त्यः
सम्बोधन
श्लङ्गन्ति
श्लङ्गन्त्यौ
श्लङ्गन्त्यः
द्वितीया
श्लङ्गन्तीम्
श्लङ्गन्त्यौ
श्लङ्गन्तीः
तृतीया
श्लङ्गन्त्या
श्लङ्गन्तीभ्याम्
श्लङ्गन्तीभिः
चतुर्थी
श्लङ्गन्त्यै
श्लङ्गन्तीभ्याम्
श्लङ्गन्तीभ्यः
पञ्चमी
श्लङ्गन्त्याः
श्लङ्गन्तीभ्याम्
श्लङ्गन्तीभ्यः
षष्ठी
श्लङ्गन्त्याः
श्लङ्गन्त्योः
श्लङ्गन्तीनाम्
सप्तमी
श्लङ्गन्त्याम्
श्लङ्गन्त्योः
श्लङ्गन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्लङ्गन्ती
श्लङ्गन्त्यौ
श्लङ्गन्त्यः
सम्बोधन
श्लङ्गन्ति
श्लङ्गन्त्यौ
श्लङ्गन्त्यः
द्वितीया
श्लङ्गन्तीम्
श्लङ्गन्त्यौ
श्लङ्गन्तीः
तृतीया
श्लङ्गन्त्या
श्लङ्गन्तीभ्याम्
श्लङ्गन्तीभिः
चतुर्थी
श्लङ्गन्त्यै
श्लङ्गन्तीभ्याम्
श्लङ्गन्तीभ्यः
पञ्चमी
श्लङ्गन्त्याः
श्लङ्गन्तीभ्याम्
श्लङ्गन्तीभ्यः
षष्ठी
श्लङ्गन्त्याः
श्लङ्गन्त्योः
श्लङ्गन्तीनाम्
सप्तमी
श्लङ्गन्त्याम्
श्लङ्गन्त्योः
श्लङ्गन्तीषु