श्लङ्गत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्गत् / श्लङ्गद्
श्लङ्गन्ती
श्लङ्गन्ति
सम्बोधन
श्लङ्गत् / श्लङ्गद्
श्लङ्गन्ती
श्लङ्गन्ति
द्वितीया
श्लङ्गत् / श्लङ्गद्
श्लङ्गन्ती
श्लङ्गन्ति
तृतीया
श्लङ्गता
श्लङ्गद्भ्याम्
श्लङ्गद्भिः
चतुर्थी
श्लङ्गते
श्लङ्गद्भ्याम्
श्लङ्गद्भ्यः
पञ्चमी
श्लङ्गतः
श्लङ्गद्भ्याम्
श्लङ्गद्भ्यः
षष्ठी
श्लङ्गतः
श्लङ्गतोः
श्लङ्गताम्
सप्तमी
श्लङ्गति
श्लङ्गतोः
श्लङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
श्लङ्गत् / श्लङ्गद्
श्लङ्गन्ती
श्लङ्गन्ति
सम्बोधन
श्लङ्गत् / श्लङ्गद्
श्लङ्गन्ती
श्लङ्गन्ति
द्वितीया
श्लङ्गत् / श्लङ्गद्
श्लङ्गन्ती
श्लङ्गन्ति
तृतीया
श्लङ्गता
श्लङ्गद्भ्याम्
श्लङ्गद्भिः
चतुर्थी
श्लङ्गते
श्लङ्गद्भ्याम्
श्लङ्गद्भ्यः
पञ्चमी
श्लङ्गतः
श्लङ्गद्भ्याम्
श्लङ्गद्भ्यः
षष्ठी
श्लङ्गतः
श्लङ्गतोः
श्लङ्गताम्
सप्तमी
श्लङ्गति
श्लङ्गतोः
श्लङ्गत्सु


अन्याः