श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्क्यते
श्लङ्क्येते
श्लङ्क्यन्ते
मध्यम
श्लङ्क्यसे
श्लङ्क्येथे
श्लङ्क्यध्वे
उत्तम
श्लङ्क्ये
श्लङ्क्यावहे
श्लङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूवे / श्लङ्कयांबभूवे / श्लङ्कयामाहे
श्लङ्कयाञ्चक्राते / श्लङ्कयांचक्राते / श्लङ्कयाम्बभूवाते / श्लङ्कयांबभूवाते / श्लङ्कयामासाते
श्लङ्कयाञ्चक्रिरे / श्लङ्कयांचक्रिरे / श्लङ्कयाम्बभूविरे / श्लङ्कयांबभूविरे / श्लङ्कयामासिरे
मध्यम
श्लङ्कयाञ्चकृषे / श्लङ्कयांचकृषे / श्लङ्कयाम्बभूविषे / श्लङ्कयांबभूविषे / श्लङ्कयामासिषे
श्लङ्कयाञ्चक्राथे / श्लङ्कयांचक्राथे / श्लङ्कयाम्बभूवाथे / श्लङ्कयांबभूवाथे / श्लङ्कयामासाथे
श्लङ्कयाञ्चकृढ्वे / श्लङ्कयांचकृढ्वे / श्लङ्कयाम्बभूविध्वे / श्लङ्कयांबभूविध्वे / श्लङ्कयाम्बभूविढ्वे / श्लङ्कयांबभूविढ्वे / श्लङ्कयामासिध्वे
उत्तम
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूवे / श्लङ्कयांबभूवे / श्लङ्कयामाहे
श्लङ्कयाञ्चकृवहे / श्लङ्कयांचकृवहे / श्लङ्कयाम्बभूविवहे / श्लङ्कयांबभूविवहे / श्लङ्कयामासिवहे
श्लङ्कयाञ्चकृमहे / श्लङ्कयांचकृमहे / श्लङ्कयाम्बभूविमहे / श्लङ्कयांबभूविमहे / श्लङ्कयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्किता / श्लङ्कयिता
श्लङ्कितारौ / श्लङ्कयितारौ
श्लङ्कितारः / श्लङ्कयितारः
मध्यम
श्लङ्कितासे / श्लङ्कयितासे
श्लङ्कितासाथे / श्लङ्कयितासाथे
श्लङ्किताध्वे / श्लङ्कयिताध्वे
उत्तम
श्लङ्किताहे / श्लङ्कयिताहे
श्लङ्कितास्वहे / श्लङ्कयितास्वहे
श्लङ्कितास्महे / श्लङ्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्किष्यते / श्लङ्कयिष्यते
श्लङ्किष्येते / श्लङ्कयिष्येते
श्लङ्किष्यन्ते / श्लङ्कयिष्यन्ते
मध्यम
श्लङ्किष्यसे / श्लङ्कयिष्यसे
श्लङ्किष्येथे / श्लङ्कयिष्येथे
श्लङ्किष्यध्वे / श्लङ्कयिष्यध्वे
उत्तम
श्लङ्किष्ये / श्लङ्कयिष्ये
श्लङ्किष्यावहे / श्लङ्कयिष्यावहे
श्लङ्किष्यामहे / श्लङ्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्क्यताम्
श्लङ्क्येताम्
श्लङ्क्यन्ताम्
मध्यम
श्लङ्क्यस्व
श्लङ्क्येथाम्
श्लङ्क्यध्वम्
उत्तम
श्लङ्क्यै
श्लङ्क्यावहै
श्लङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लङ्क्यत
अश्लङ्क्येताम्
अश्लङ्क्यन्त
मध्यम
अश्लङ्क्यथाः
अश्लङ्क्येथाम्
अश्लङ्क्यध्वम्
उत्तम
अश्लङ्क्ये
अश्लङ्क्यावहि
अश्लङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्क्येत
श्लङ्क्येयाताम्
श्लङ्क्येरन्
मध्यम
श्लङ्क्येथाः
श्लङ्क्येयाथाम्
श्लङ्क्येध्वम्
उत्तम
श्लङ्क्येय
श्लङ्क्येवहि
श्लङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्किषीष्ट / श्लङ्कयिषीष्ट
श्लङ्किषीयास्ताम् / श्लङ्कयिषीयास्ताम्
श्लङ्किषीरन् / श्लङ्कयिषीरन्
मध्यम
श्लङ्किषीष्ठाः / श्लङ्कयिषीष्ठाः
श्लङ्किषीयास्थाम् / श्लङ्कयिषीयास्थाम्
श्लङ्किषीध्वम् / श्लङ्कयिषीढ्वम् / श्लङ्कयिषीध्वम्
उत्तम
श्लङ्किषीय / श्लङ्कयिषीय
श्लङ्किषीवहि / श्लङ्कयिषीवहि
श्लङ्किषीमहि / श्लङ्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लङ्कि
अश्लङ्किषाताम् / अश्लङ्कयिषाताम्
अश्लङ्किषत / अश्लङ्कयिषत
मध्यम
अश्लङ्किष्ठाः / अश्लङ्कयिष्ठाः
अश्लङ्किषाथाम् / अश्लङ्कयिषाथाम्
अश्लङ्किढ्वम् / अश्लङ्कयिढ्वम् / अश्लङ्कयिध्वम्
उत्तम
अश्लङ्किषि / अश्लङ्कयिषि
अश्लङ्किष्वहि / अश्लङ्कयिष्वहि
अश्लङ्किष्महि / अश्लङ्कयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लङ्किष्यत / अश्लङ्कयिष्यत
अश्लङ्किष्येताम् / अश्लङ्कयिष्येताम्
अश्लङ्किष्यन्त / अश्लङ्कयिष्यन्त
मध्यम
अश्लङ्किष्यथाः / अश्लङ्कयिष्यथाः
अश्लङ्किष्येथाम् / अश्लङ्कयिष्येथाम्
अश्लङ्किष्यध्वम् / अश्लङ्कयिष्यध्वम्
उत्तम
अश्लङ्किष्ये / अश्लङ्कयिष्ये
अश्लङ्किष्यावहि / अश्लङ्कयिष्यावहि
अश्लङ्किष्यामहि / अश्लङ्कयिष्यामहि