श्रोत्रियता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रोत्रियता
श्रोत्रियते
श्रोत्रियताः
सम्बोधन
श्रोत्रियते
श्रोत्रियते
श्रोत्रियताः
द्वितीया
श्रोत्रियताम्
श्रोत्रियते
श्रोत्रियताः
तृतीया
श्रोत्रियतया
श्रोत्रियताभ्याम्
श्रोत्रियताभिः
चतुर्थी
श्रोत्रियतायै
श्रोत्रियताभ्याम्
श्रोत्रियताभ्यः
पञ्चमी
श्रोत्रियतायाः
श्रोत्रियताभ्याम्
श्रोत्रियताभ्यः
षष्ठी
श्रोत्रियतायाः
श्रोत्रियतयोः
श्रोत्रियतानाम्
सप्तमी
श्रोत्रियतायाम्
श्रोत्रियतयोः
श्रोत्रियतासु
 
एक
द्वि
बहु
प्रथमा
श्रोत्रियता
श्रोत्रियते
श्रोत्रियताः
सम्बोधन
श्रोत्रियते
श्रोत्रियते
श्रोत्रियताः
द्वितीया
श्रोत्रियताम्
श्रोत्रियते
श्रोत्रियताः
तृतीया
श्रोत्रियतया
श्रोत्रियताभ्याम्
श्रोत्रियताभिः
चतुर्थी
श्रोत्रियतायै
श्रोत्रियताभ्याम्
श्रोत्रियताभ्यः
पञ्चमी
श्रोत्रियतायाः
श्रोत्रियताभ्याम्
श्रोत्रियताभ्यः
षष्ठी
श्रोत्रियतायाः
श्रोत्रियतयोः
श्रोत्रियतानाम्
सप्तमी
श्रोत्रियतायाम्
श्रोत्रियतयोः
श्रोत्रियतासु