श्रोतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रोतृ
श्रोतृणी
श्रोतॄणि
सम्बोधन
श्रोतः / श्रोतृ
श्रोतृणी
श्रोतॄणि
द्वितीया
श्रोतृ
श्रोतृणी
श्रोतॄणि
तृतीया
श्रोत्रा / श्रोतृणा
श्रोतृभ्याम्
श्रोतृभिः
चतुर्थी
श्रोत्रे / श्रोतृणे
श्रोतृभ्याम्
श्रोतृभ्यः
पञ्चमी
श्रोतुः / श्रोतृणः
श्रोतृभ्याम्
श्रोतृभ्यः
षष्ठी
श्रोतुः / श्रोतृणः
श्रोत्रोः / श्रोतृणोः
श्रोतॄणाम्
सप्तमी
श्रोतरि / श्रोतृणि
श्रोत्रोः / श्रोतृणोः
श्रोतृषु
 
एक
द्वि
बहु
प्रथमा
श्रोतृ
श्रोतृणी
श्रोतॄणि
सम्बोधन
श्रोतः / श्रोतृ
श्रोतृणी
श्रोतॄणि
द्वितीया
श्रोतृ
श्रोतृणी
श्रोतॄणि
तृतीया
श्रोत्रा / श्रोतृणा
श्रोतृभ्याम्
श्रोतृभिः
चतुर्थी
श्रोत्रे / श्रोतृणे
श्रोतृभ्याम्
श्रोतृभ्यः
पञ्चमी
श्रोतुः / श्रोतृणः
श्रोतृभ्याम्
श्रोतृभ्यः
षष्ठी
श्रोतुः / श्रोतृणः
श्रोत्रोः / श्रोतृणोः
श्रोतॄणाम्
सप्तमी
श्रोतरि / श्रोतृणि
श्रोत्रोः / श्रोतृणोः
श्रोतृषु


अन्याः