श्रा धातुरूपाणि - श्रा पाके - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रायते
श्रायेते
श्रायन्ते
मध्यम
श्रायसे
श्रायेथे
श्रायध्वे
उत्तम
श्राये
श्रायावहे
श्रायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शश्रे
शश्राते
शश्रिरे
मध्यम
शश्रिषे
शश्राथे
शश्रिढ्वे / शश्रिध्वे
उत्तम
शश्रे
शश्रिवहे
शश्रिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रायिता / श्राता
श्रायितारौ / श्रातारौ
श्रायितारः / श्रातारः
मध्यम
श्रायितासे / श्रातासे
श्रायितासाथे / श्रातासाथे
श्रायिताध्वे / श्राताध्वे
उत्तम
श्रायिताहे / श्राताहे
श्रायितास्वहे / श्रातास्वहे
श्रायितास्महे / श्रातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रायिष्यते / श्रास्यते
श्रायिष्येते / श्रास्येते
श्रायिष्यन्ते / श्रास्यन्ते
मध्यम
श्रायिष्यसे / श्रास्यसे
श्रायिष्येथे / श्रास्येथे
श्रायिष्यध्वे / श्रास्यध्वे
उत्तम
श्रायिष्ये / श्रास्ये
श्रायिष्यावहे / श्रास्यावहे
श्रायिष्यामहे / श्रास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रायताम्
श्रायेताम्
श्रायन्ताम्
मध्यम
श्रायस्व
श्रायेथाम्
श्रायध्वम्
उत्तम
श्रायै
श्रायावहै
श्रायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रायत
अश्रायेताम्
अश्रायन्त
मध्यम
अश्रायथाः
अश्रायेथाम्
अश्रायध्वम्
उत्तम
अश्राये
अश्रायावहि
अश्रायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्रायेत
श्रायेयाताम्
श्रायेरन्
मध्यम
श्रायेथाः
श्रायेयाथाम्
श्रायेध्वम्
उत्तम
श्रायेय
श्रायेवहि
श्रायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्रायिषीष्ट / श्रेषीष्ट / श्रासीष्ट
श्रायिषीयास्ताम् / श्रेषीयास्ताम् / श्रासीयास्ताम्
श्रायिषीरन् / श्रेषीरन् / श्रासीरन्
मध्यम
श्रायिषीष्ठाः / श्रेषीष्ठाः / श्रासीष्ठाः
श्रायिषीयास्थाम् / श्रेषीयास्थाम् / श्रासीयास्थाम्
श्रायिषीढ्वम् / श्रायिषीध्वम् / श्रेषीढ्वम् / श्रासीध्वम्
उत्तम
श्रायिषीय / श्रेषीय / श्रासीय
श्रायिषीवहि / श्रेषीवहि / श्रासीवहि
श्रायिषीमहि / श्रेषीमहि / श्रासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रायि
अश्रायिषाताम् / अश्रासाताम्
अश्रायिषत / अश्रासत
मध्यम
अश्रायिष्ठाः / अश्रास्थाः
अश्रायिषाथाम् / अश्रासाथाम्
अश्रायिढ्वम् / अश्रायिध्वम् / अश्राध्वम्
उत्तम
अश्रायिषि / अश्रासि
अश्रायिष्वहि / अश्रास्वहि
अश्रायिष्महि / अश्रास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रायिष्यत / अश्रास्यत
अश्रायिष्येताम् / अश्रास्येताम्
अश्रायिष्यन्त / अश्रास्यन्त
मध्यम
अश्रायिष्यथाः / अश्रास्यथाः
अश्रायिष्येथाम् / अश्रास्येथाम्
अश्रायिष्यध्वम् / अश्रास्यध्वम्
उत्तम
अश्रायिष्ये / अश्रास्ये
अश्रायिष्यावहि / अश्रास्यावहि
अश्रायिष्यामहि / अश्रास्यामहि