श्रवणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रवणीयम्
श्रवणीये
श्रवणीयानि
सम्बोधन
श्रवणीय
श्रवणीये
श्रवणीयानि
द्वितीया
श्रवणीयम्
श्रवणीये
श्रवणीयानि
तृतीया
श्रवणीयेन
श्रवणीयाभ्याम्
श्रवणीयैः
चतुर्थी
श्रवणीयाय
श्रवणीयाभ्याम्
श्रवणीयेभ्यः
पञ्चमी
श्रवणीयात् / श्रवणीयाद्
श्रवणीयाभ्याम्
श्रवणीयेभ्यः
षष्ठी
श्रवणीयस्य
श्रवणीययोः
श्रवणीयानाम्
सप्तमी
श्रवणीये
श्रवणीययोः
श्रवणीयेषु
 
एक
द्वि
बहु
प्रथमा
श्रवणीयम्
श्रवणीये
श्रवणीयानि
सम्बोधन
श्रवणीय
श्रवणीये
श्रवणीयानि
द्वितीया
श्रवणीयम्
श्रवणीये
श्रवणीयानि
तृतीया
श्रवणीयेन
श्रवणीयाभ्याम्
श्रवणीयैः
चतुर्थी
श्रवणीयाय
श्रवणीयाभ्याम्
श्रवणीयेभ्यः
पञ्चमी
श्रवणीयात् / श्रवणीयाद्
श्रवणीयाभ्याम्
श्रवणीयेभ्यः
षष्ठी
श्रवणीयस्य
श्रवणीययोः
श्रवणीयानाम्
सप्तमी
श्रवणीये
श्रवणीययोः
श्रवणीयेषु


अन्याः