श्यानवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यानवत् / श्यानवद्
श्यानवती
श्यानवन्ति
सम्बोधन
श्यानवत् / श्यानवद्
श्यानवती
श्यानवन्ति
द्वितीया
श्यानवत् / श्यानवद्
श्यानवती
श्यानवन्ति
तृतीया
श्यानवता
श्यानवद्भ्याम्
श्यानवद्भिः
चतुर्थी
श्यानवते
श्यानवद्भ्याम्
श्यानवद्भ्यः
पञ्चमी
श्यानवतः
श्यानवद्भ्याम्
श्यानवद्भ्यः
षष्ठी
श्यानवतः
श्यानवतोः
श्यानवताम्
सप्तमी
श्यानवति
श्यानवतोः
श्यानवत्सु
 
एक
द्वि
बहु
प्रथमा
श्यानवत् / श्यानवद्
श्यानवती
श्यानवन्ति
सम्बोधन
श्यानवत् / श्यानवद्
श्यानवती
श्यानवन्ति
द्वितीया
श्यानवत् / श्यानवद्
श्यानवती
श्यानवन्ति
तृतीया
श्यानवता
श्यानवद्भ्याम्
श्यानवद्भिः
चतुर्थी
श्यानवते
श्यानवद्भ्याम्
श्यानवद्भ्यः
पञ्चमी
श्यानवतः
श्यानवद्भ्याम्
श्यानवद्भ्यः
षष्ठी
श्यानवतः
श्यानवतोः
श्यानवताम्
सप्तमी
श्यानवति
श्यानवतोः
श्यानवत्सु


अन्याः