श्माशानिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्माशानिकम्
श्माशानिके
श्माशानिकानि
सम्बोधन
श्माशानिक
श्माशानिके
श्माशानिकानि
द्वितीया
श्माशानिकम्
श्माशानिके
श्माशानिकानि
तृतीया
श्माशानिकेन
श्माशानिकाभ्याम्
श्माशानिकैः
चतुर्थी
श्माशानिकाय
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
पञ्चमी
श्माशानिकात् / श्माशानिकाद्
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
षष्ठी
श्माशानिकस्य
श्माशानिकयोः
श्माशानिकानाम्
सप्तमी
श्माशानिके
श्माशानिकयोः
श्माशानिकेषु
 
एक
द्वि
बहु
प्रथमा
श्माशानिकम्
श्माशानिके
श्माशानिकानि
सम्बोधन
श्माशानिक
श्माशानिके
श्माशानिकानि
द्वितीया
श्माशानिकम्
श्माशानिके
श्माशानिकानि
तृतीया
श्माशानिकेन
श्माशानिकाभ्याम्
श्माशानिकैः
चतुर्थी
श्माशानिकाय
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
पञ्चमी
श्माशानिकात् / श्माशानिकाद्
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
षष्ठी
श्माशानिकस्य
श्माशानिकयोः
श्माशानिकानाम्
सप्तमी
श्माशानिके
श्माशानिकयोः
श्माशानिकेषु


अन्याः