शौर्पणाय्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौर्पणाय्यः
शौर्पणाय्यौ
शौर्पणाय्याः
सम्बोधन
शौर्पणाय्य
शौर्पणाय्यौ
शौर्पणाय्याः
द्वितीया
शौर्पणाय्यम्
शौर्पणाय्यौ
शौर्पणाय्यान्
तृतीया
शौर्पणाय्येन
शौर्पणाय्याभ्याम्
शौर्पणाय्यैः
चतुर्थी
शौर्पणाय्याय
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
पञ्चमी
शौर्पणाय्यात् / शौर्पणाय्याद्
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
षष्ठी
शौर्पणाय्यस्य
शौर्पणाय्ययोः
शौर्पणाय्यानाम्
सप्तमी
शौर्पणाय्ये
शौर्पणाय्ययोः
शौर्पणाय्येषु
 
एक
द्वि
बहु
प्रथमा
शौर्पणाय्यः
शौर्पणाय्यौ
शौर्पणाय्याः
सम्बोधन
शौर्पणाय्य
शौर्पणाय्यौ
शौर्पणाय्याः
द्वितीया
शौर्पणाय्यम्
शौर्पणाय्यौ
शौर्पणाय्यान्
तृतीया
शौर्पणाय्येन
शौर्पणाय्याभ्याम्
शौर्पणाय्यैः
चतुर्थी
शौर्पणाय्याय
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
पञ्चमी
शौर्पणाय्यात् / शौर्पणाय्याद्
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
षष्ठी
शौर्पणाय्यस्य
शौर्पणाय्ययोः
शौर्पणाय्यानाम्
सप्तमी
शौर्पणाय्ये
शौर्पणाय्ययोः
शौर्पणाय्येषु