शौङ्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौङ्गः
शौङ्गौ
शौङ्गाः
सम्बोधन
शौङ्ग
शौङ्गौ
शौङ्गाः
द्वितीया
शौङ्गम्
शौङ्गौ
शौङ्गान्
तृतीया
शौङ्गेन
शौङ्गाभ्याम्
शौङ्गैः
चतुर्थी
शौङ्गाय
शौङ्गाभ्याम्
शौङ्गेभ्यः
पञ्चमी
शौङ्गात् / शौङ्गाद्
शौङ्गाभ्याम्
शौङ्गेभ्यः
षष्ठी
शौङ्गस्य
शौङ्गयोः
शौङ्गानाम्
सप्तमी
शौङ्गे
शौङ्गयोः
शौङ्गेषु
 
एक
द्वि
बहु
प्रथमा
शौङ्गः
शौङ्गौ
शौङ्गाः
सम्बोधन
शौङ्ग
शौङ्गौ
शौङ्गाः
द्वितीया
शौङ्गम्
शौङ्गौ
शौङ्गान्
तृतीया
शौङ्गेन
शौङ्गाभ्याम्
शौङ्गैः
चतुर्थी
शौङ्गाय
शौङ्गाभ्याम्
शौङ्गेभ्यः
पञ्चमी
शौङ्गात् / शौङ्गाद्
शौङ्गाभ्याम्
शौङ्गेभ्यः
षष्ठी
शौङ्गस्य
शौङ्गयोः
शौङ्गानाम्
सप्तमी
शौङ्गे
शौङ्गयोः
शौङ्गेषु