शौक्रेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौक्रेयः
शौक्रेयौ
शौक्रेयाः
सम्बोधन
शौक्रेय
शौक्रेयौ
शौक्रेयाः
द्वितीया
शौक्रेयम्
शौक्रेयौ
शौक्रेयान्
तृतीया
शौक्रेयेण
शौक्रेयाभ्याम्
शौक्रेयैः
चतुर्थी
शौक्रेयाय
शौक्रेयाभ्याम्
शौक्रेयेभ्यः
पञ्चमी
शौक्रेयात् / शौक्रेयाद्
शौक्रेयाभ्याम्
शौक्रेयेभ्यः
षष्ठी
शौक्रेयस्य
शौक्रेययोः
शौक्रेयाणाम्
सप्तमी
शौक्रेये
शौक्रेययोः
शौक्रेयेषु
 
एक
द्वि
बहु
प्रथमा
शौक्रेयः
शौक्रेयौ
शौक्रेयाः
सम्बोधन
शौक्रेय
शौक्रेयौ
शौक्रेयाः
द्वितीया
शौक्रेयम्
शौक्रेयौ
शौक्रेयान्
तृतीया
शौक्रेयेण
शौक्रेयाभ्याम्
शौक्रेयैः
चतुर्थी
शौक्रेयाय
शौक्रेयाभ्याम्
शौक्रेयेभ्यः
पञ्चमी
शौक्रेयात् / शौक्रेयाद्
शौक्रेयाभ्याम्
शौक्रेयेभ्यः
षष्ठी
शौक्रेयस्य
शौक्रेययोः
शौक्रेयाणाम्
सप्तमी
शौक्रेये
शौक्रेययोः
शौक्रेयेषु