शो धातुरूपाणि - शो तनूकरणे - दिवादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शायते
शायेते
शायन्ते
मध्यम
शायसे
शायेथे
शायध्वे
उत्तम
शाये
शायावहे
शायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शशे
शशाते
शशिरे
मध्यम
शशिषे
शशाथे
शशिध्वे
उत्तम
शशे
शशिवहे
शशिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शायिता / शाता
शायितारौ / शातारौ
शायितारः / शातारः
मध्यम
शायितासे / शातासे
शायितासाथे / शातासाथे
शायिताध्वे / शाताध्वे
उत्तम
शायिताहे / शाताहे
शायितास्वहे / शातास्वहे
शायितास्महे / शातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शायिष्यते / शास्यते
शायिष्येते / शास्येते
शायिष्यन्ते / शास्यन्ते
मध्यम
शायिष्यसे / शास्यसे
शायिष्येथे / शास्येथे
शायिष्यध्वे / शास्यध्वे
उत्तम
शायिष्ये / शास्ये
शायिष्यावहे / शास्यावहे
शायिष्यामहे / शास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शायताम्
शायेताम्
शायन्ताम्
मध्यम
शायस्व
शायेथाम्
शायध्वम्
उत्तम
शायै
शायावहै
शायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशायत
अशायेताम्
अशायन्त
मध्यम
अशायथाः
अशायेथाम्
अशायध्वम्
उत्तम
अशाये
अशायावहि
अशायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शायेत
शायेयाताम्
शायेरन्
मध्यम
शायेथाः
शायेयाथाम्
शायेध्वम्
उत्तम
शायेय
शायेवहि
शायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शायिषीष्ट / शासीष्ट
शायिषीयास्ताम् / शासीयास्ताम्
शायिषीरन् / शासीरन्
मध्यम
शायिषीष्ठाः / शासीष्ठाः
शायिषीयास्थाम् / शासीयास्थाम्
शायिषीढ्वम् / शायिषीध्वम् / शासीध्वम्
उत्तम
शायिषीय / शासीय
शायिषीवहि / शासीवहि
शायिषीमहि / शासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशायि
अशायिषाताम् / अशासाताम्
अशायिषत / अशासत
मध्यम
अशायिष्ठाः / अशास्थाः
अशायिषाथाम् / अशासाथाम्
अशायिढ्वम् / अशायिध्वम् / अशाध्वम्
उत्तम
अशायिषि / अशासि
अशायिष्वहि / अशास्वहि
अशायिष्महि / अशास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशायिष्यत / अशास्यत
अशायिष्येताम् / अशास्येताम्
अशायिष्यन्त / अशास्यन्त
मध्यम
अशायिष्यथाः / अशास्यथाः
अशायिष्येथाम् / अशास्येथाम्
अशायिष्यध्वम् / अशास्यध्वम्
उत्तम
अशायिष्ये / अशास्ये
अशायिष्यावहि / अशास्यावहि
अशायिष्यामहि / अशास्यामहि