शो धातुरूपाणि - शो तनूकरणे - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्यति
श्यतः
श्यन्ति
मध्यम
श्यसि
श्यथः
श्यथ
उत्तम
श्यामि
श्यावः
श्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शशौ
शशतुः
शशुः
मध्यम
शशिथ / शशाथ
शशथुः
शश
उत्तम
शशौ
शशिव
शशिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शाता
शातारौ
शातारः
मध्यम
शातासि
शातास्थः
शातास्थ
उत्तम
शातास्मि
शातास्वः
शातास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शास्यति
शास्यतः
शास्यन्ति
मध्यम
शास्यसि
शास्यथः
शास्यथ
उत्तम
शास्यामि
शास्यावः
शास्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्यतात् / श्यताद् / श्यतु
श्यताम्
श्यन्तु
मध्यम
श्यतात् / श्यताद् / श्य
श्यतम्
श्यत
उत्तम
श्यानि
श्याव
श्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्यत् / अश्यद्
अश्यताम्
अश्यन्
मध्यम
अश्यः
अश्यतम्
अश्यत
उत्तम
अश्यम्
अश्याव
अश्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्येत् / श्येद्
श्येताम्
श्येयुः
मध्यम
श्येः
श्येतम्
श्येत
उत्तम
श्येयम्
श्येव
श्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शायात् / शायाद्
शायास्ताम्
शायासुः
मध्यम
शायाः
शायास्तम्
शायास्त
उत्तम
शायासम्
शायास्व
शायास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशात् / अशाद् / अशासीत् / अशासीद्
अशाताम् / अशासिष्टाम्
अशुः / अशासिषुः
मध्यम
अशाः / अशासीः
अशातम् / अशासिष्टम्
अशात / अशासिष्ट
उत्तम
अशाम् / अशासिषम्
अशाव / अशासिष्व
अशाम / अशासिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशास्यत् / अशास्यद्
अशास्यताम्
अशास्यन्
मध्यम
अशास्यः
अशास्यतम्
अशास्यत
उत्तम
अशास्यम्
अशास्याव
अशास्याम