शोकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोकितव्यः
शोकितव्यौ
शोकितव्याः
सम्बोधन
शोकितव्य
शोकितव्यौ
शोकितव्याः
द्वितीया
शोकितव्यम्
शोकितव्यौ
शोकितव्यान्
तृतीया
शोकितव्येन
शोकितव्याभ्याम्
शोकितव्यैः
चतुर्थी
शोकितव्याय
शोकितव्याभ्याम्
शोकितव्येभ्यः
पञ्चमी
शोकितव्यात् / शोकितव्याद्
शोकितव्याभ्याम्
शोकितव्येभ्यः
षष्ठी
शोकितव्यस्य
शोकितव्ययोः
शोकितव्यानाम्
सप्तमी
शोकितव्ये
शोकितव्ययोः
शोकितव्येषु
 
एक
द्वि
बहु
प्रथमा
शोकितव्यः
शोकितव्यौ
शोकितव्याः
सम्बोधन
शोकितव्य
शोकितव्यौ
शोकितव्याः
द्वितीया
शोकितव्यम्
शोकितव्यौ
शोकितव्यान्
तृतीया
शोकितव्येन
शोकितव्याभ्याम्
शोकितव्यैः
चतुर्थी
शोकितव्याय
शोकितव्याभ्याम्
शोकितव्येभ्यः
पञ्चमी
शोकितव्यात् / शोकितव्याद्
शोकितव्याभ्याम्
शोकितव्येभ्यः
षष्ठी
शोकितव्यस्य
शोकितव्ययोः
शोकितव्यानाम्
सप्तमी
शोकितव्ये
शोकितव्ययोः
शोकितव्येषु


अन्याः