शूर्पा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शूर्पा
शूर्पे
शूर्पाः
सम्बोधन
शूर्पे
शूर्पे
शूर्पाः
द्वितीया
शूर्पाम्
शूर्पे
शूर्पाः
तृतीया
शूर्पया
शूर्पाभ्याम्
शूर्पाभिः
चतुर्थी
शूर्पायै
शूर्पाभ्याम्
शूर्पाभ्यः
पञ्चमी
शूर्पायाः
शूर्पाभ्याम्
शूर्पाभ्यः
षष्ठी
शूर्पायाः
शूर्पयोः
शूर्पाणाम्
सप्तमी
शूर्पायाम्
शूर्पयोः
शूर्पासु
 
एक
द्वि
बहु
प्रथमा
शूर्पा
शूर्पे
शूर्पाः
सम्बोधन
शूर्पे
शूर्पे
शूर्पाः
द्वितीया
शूर्पाम्
शूर्पे
शूर्पाः
तृतीया
शूर्पया
शूर्पाभ्याम्
शूर्पाभिः
चतुर्थी
शूर्पायै
शूर्पाभ्याम्
शूर्पाभ्यः
पञ्चमी
शूर्पायाः
शूर्पाभ्याम्
शूर्पाभ्यः
षष्ठी
शूर्पायाः
शूर्पयोः
शूर्पाणाम्
सप्तमी
शूर्पायाम्
शूर्पयोः
शूर्पासु


अन्याः