शुभ् धातुरूपाणि - शुभँ भाषने भासन इत्येके हिंसायामित्यन्ये - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शोभते
शोभेते
शोभन्ते
मध्यम
शोभसे
शोभेथे
शोभध्वे
उत्तम
शोभे
शोभावहे
शोभामहे
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शुशुभे
शुशुभाते
शुशुभिरे
मध्यम
शुशुभिषे
शुशुभाथे
शुशुभिध्वे
उत्तम
शुशुभे
शुशुभिवहे
शुशुभिमहे
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शोभिता
शोभितारौ
शोभितारः
मध्यम
शोभितासे
शोभितासाथे
शोभिताध्वे
उत्तम
शोभिताहे
शोभितास्वहे
शोभितास्महे
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शोभिष्यते
शोभिष्येते
शोभिष्यन्ते
मध्यम
शोभिष्यसे
शोभिष्येथे
शोभिष्यध्वे
उत्तम
शोभिष्ये
शोभिष्यावहे
शोभिष्यामहे
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शोभताम्
शोभेताम्
शोभन्ताम्
मध्यम
शोभस्व
शोभेथाम्
शोभध्वम्
उत्तम
शोभै
शोभावहै
शोभामहै
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशोभत
अशोभेताम्
अशोभन्त
मध्यम
अशोभथाः
अशोभेथाम्
अशोभध्वम्
उत्तम
अशोभे
अशोभावहि
अशोभामहि
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शोभेत
शोभेयाताम्
शोभेरन्
मध्यम
शोभेथाः
शोभेयाथाम्
शोभेध्वम्
उत्तम
शोभेय
शोभेवहि
शोभेमहि
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शोभिषीष्ट
शोभिषीयास्ताम्
शोभिषीरन्
मध्यम
शोभिषीष्ठाः
शोभिषीयास्थाम्
शोभिषीध्वम्
उत्तम
शोभिषीय
शोभिषीवहि
शोभिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशुभत् / अशुभद्
अशुभताम्
अशुभन्
मध्यम
अशुभः
अशुभतम्
अशुभत
उत्तम
अशुभम्
अशुभाव
अशुभाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशोभिष्ट
अशोभिषाताम्
अशोभिषत
मध्यम
अशोभिष्ठाः
अशोभिषाथाम्
अशोभिढ्वम्
उत्तम
अशोभिषि
अशोभिष्वहि
अशोभिष्महि
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशोभिष्यत
अशोभिष्येताम्
अशोभिष्यन्त
मध्यम
अशोभिष्यथाः
अशोभिष्येथाम्
अशोभिष्यध्वम्
उत्तम
अशोभिष्ये
अशोभिष्यावहि
अशोभिष्यामहि