शुन्धिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुन्धिका
शुन्धिके
शुन्धिकाः
सम्बोधन
शुन्धिके
शुन्धिके
शुन्धिकाः
द्वितीया
शुन्धिकाम्
शुन्धिके
शुन्धिकाः
तृतीया
शुन्धिकया
शुन्धिकाभ्याम्
शुन्धिकाभिः
चतुर्थी
शुन्धिकायै
शुन्धिकाभ्याम्
शुन्धिकाभ्यः
पञ्चमी
शुन्धिकायाः
शुन्धिकाभ्याम्
शुन्धिकाभ्यः
षष्ठी
शुन्धिकायाः
शुन्धिकयोः
शुन्धिकानाम्
सप्तमी
शुन्धिकायाम्
शुन्धिकयोः
शुन्धिकासु
 
एक
द्वि
बहु
प्रथमा
शुन्धिका
शुन्धिके
शुन्धिकाः
सम्बोधन
शुन्धिके
शुन्धिके
शुन्धिकाः
द्वितीया
शुन्धिकाम्
शुन्धिके
शुन्धिकाः
तृतीया
शुन्धिकया
शुन्धिकाभ्याम्
शुन्धिकाभिः
चतुर्थी
शुन्धिकायै
शुन्धिकाभ्याम्
शुन्धिकाभ्यः
पञ्चमी
शुन्धिकायाः
शुन्धिकाभ्याम्
शुन्धिकाभ्यः
षष्ठी
शुन्धिकायाः
शुन्धिकयोः
शुन्धिकानाम्
सप्तमी
शुन्धिकायाम्
शुन्धिकयोः
शुन्धिकासु