शुन्धन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुन्धन्ती
शुन्धन्त्यौ
शुन्धन्त्यः
सम्बोधन
शुन्धन्ति
शुन्धन्त्यौ
शुन्धन्त्यः
द्वितीया
शुन्धन्तीम्
शुन्धन्त्यौ
शुन्धन्तीः
तृतीया
शुन्धन्त्या
शुन्धन्तीभ्याम्
शुन्धन्तीभिः
चतुर्थी
शुन्धन्त्यै
शुन्धन्तीभ्याम्
शुन्धन्तीभ्यः
पञ्चमी
शुन्धन्त्याः
शुन्धन्तीभ्याम्
शुन्धन्तीभ्यः
षष्ठी
शुन्धन्त्याः
शुन्धन्त्योः
शुन्धन्तीनाम्
सप्तमी
शुन्धन्त्याम्
शुन्धन्त्योः
शुन्धन्तीषु
 
एक
द्वि
बहु
प्रथमा
शुन्धन्ती
शुन्धन्त्यौ
शुन्धन्त्यः
सम्बोधन
शुन्धन्ति
शुन्धन्त्यौ
शुन्धन्त्यः
द्वितीया
शुन्धन्तीम्
शुन्धन्त्यौ
शुन्धन्तीः
तृतीया
शुन्धन्त्या
शुन्धन्तीभ्याम्
शुन्धन्तीभिः
चतुर्थी
शुन्धन्त्यै
शुन्धन्तीभ्याम्
शुन्धन्तीभ्यः
पञ्चमी
शुन्धन्त्याः
शुन्धन्तीभ्याम्
शुन्धन्तीभ्यः
षष्ठी
शुन्धन्त्याः
शुन्धन्त्योः
शुन्धन्तीनाम्
सप्तमी
शुन्धन्त्याम्
शुन्धन्त्योः
शुन्धन्तीषु