शुन्धक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुन्धकम्
शुन्धके
शुन्धकानि
सम्बोधन
शुन्धक
शुन्धके
शुन्धकानि
द्वितीया
शुन्धकम्
शुन्धके
शुन्धकानि
तृतीया
शुन्धकेन
शुन्धकाभ्याम्
शुन्धकैः
चतुर्थी
शुन्धकाय
शुन्धकाभ्याम्
शुन्धकेभ्यः
पञ्चमी
शुन्धकात् / शुन्धकाद्
शुन्धकाभ्याम्
शुन्धकेभ्यः
षष्ठी
शुन्धकस्य
शुन्धकयोः
शुन्धकानाम्
सप्तमी
शुन्धके
शुन्धकयोः
शुन्धकेषु
 
एक
द्वि
बहु
प्रथमा
शुन्धकम्
शुन्धके
शुन्धकानि
सम्बोधन
शुन्धक
शुन्धके
शुन्धकानि
द्वितीया
शुन्धकम्
शुन्धके
शुन्धकानि
तृतीया
शुन्धकेन
शुन्धकाभ्याम्
शुन्धकैः
चतुर्थी
शुन्धकाय
शुन्धकाभ्याम्
शुन्धकेभ्यः
पञ्चमी
शुन्धकात् / शुन्धकाद्
शुन्धकाभ्याम्
शुन्धकेभ्यः
षष्ठी
शुन्धकस्य
शुन्धकयोः
शुन्धकानाम्
सप्तमी
शुन्धके
शुन्धकयोः
शुन्धकेषु


अन्याः