शुच् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुक् / शुग्
शुची
शुञ्चि
सम्बोधन
शुक् / शुग्
शुची
शुञ्चि
द्वितीया
शुक् / शुग्
शुची
शुञ्चि
तृतीया
शुचा
शुग्भ्याम्
शुग्भिः
चतुर्थी
शुचे
शुग्भ्याम्
शुग्भ्यः
पञ्चमी
शुचः
शुग्भ्याम्
शुग्भ्यः
षष्ठी
शुचः
शुचोः
शुचाम्
सप्तमी
शुचि
शुचोः
शुक्षु
 
एक
द्वि
बहु
प्रथमा
शुक् / शुग्
शुची
शुञ्चि
सम्बोधन
शुक् / शुग्
शुची
शुञ्चि
द्वितीया
शुक् / शुग्
शुची
शुञ्चि
तृतीया
शुचा
शुग्भ्याम्
शुग्भिः
चतुर्थी
शुचे
शुग्भ्याम्
शुग्भ्यः
पञ्चमी
शुचः
शुग्भ्याम्
शुग्भ्यः
षष्ठी
शुचः
शुचोः
शुचाम्
सप्तमी
शुचि
शुचोः
शुक्षु


अन्याः