शीनवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शीनवत् / शीनवद्
शीनवती
शीनवन्ति
सम्बोधन
शीनवत् / शीनवद्
शीनवती
शीनवन्ति
द्वितीया
शीनवत् / शीनवद्
शीनवती
शीनवन्ति
तृतीया
शीनवता
शीनवद्भ्याम्
शीनवद्भिः
चतुर्थी
शीनवते
शीनवद्भ्याम्
शीनवद्भ्यः
पञ्चमी
शीनवतः
शीनवद्भ्याम्
शीनवद्भ्यः
षष्ठी
शीनवतः
शीनवतोः
शीनवताम्
सप्तमी
शीनवति
शीनवतोः
शीनवत्सु
 
एक
द्वि
बहु
प्रथमा
शीनवत् / शीनवद्
शीनवती
शीनवन्ति
सम्बोधन
शीनवत् / शीनवद्
शीनवती
शीनवन्ति
द्वितीया
शीनवत् / शीनवद्
शीनवती
शीनवन्ति
तृतीया
शीनवता
शीनवद्भ्याम्
शीनवद्भिः
चतुर्थी
शीनवते
शीनवद्भ्याम्
शीनवद्भ्यः
पञ्चमी
शीनवतः
शीनवद्भ्याम्
शीनवद्भ्यः
षष्ठी
शीनवतः
शीनवतोः
शीनवताम्
सप्तमी
शीनवति
शीनवतोः
शीनवत्सु


अन्याः