शीतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शीतवत् / शीतवद्
शीतवती
शीतवन्ति
सम्बोधन
शीतवत् / शीतवद्
शीतवती
शीतवन्ति
द्वितीया
शीतवत् / शीतवद्
शीतवती
शीतवन्ति
तृतीया
शीतवता
शीतवद्भ्याम्
शीतवद्भिः
चतुर्थी
शीतवते
शीतवद्भ्याम्
शीतवद्भ्यः
पञ्चमी
शीतवतः
शीतवद्भ्याम्
शीतवद्भ्यः
षष्ठी
शीतवतः
शीतवतोः
शीतवताम्
सप्तमी
शीतवति
शीतवतोः
शीतवत्सु
 
एक
द्वि
बहु
प्रथमा
शीतवत् / शीतवद्
शीतवती
शीतवन्ति
सम्बोधन
शीतवत् / शीतवद्
शीतवती
शीतवन्ति
द्वितीया
शीतवत् / शीतवद्
शीतवती
शीतवन्ति
तृतीया
शीतवता
शीतवद्भ्याम्
शीतवद्भिः
चतुर्थी
शीतवते
शीतवद्भ्याम्
शीतवद्भ्यः
पञ्चमी
शीतवतः
शीतवद्भ्याम्
शीतवद्भ्यः
षष्ठी
शीतवतः
शीतवतोः
शीतवताम्
सप्तमी
शीतवति
शीतवतोः
शीतवत्सु


अन्याः