शीक् + णिच् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शीक्यते
शीक्येते
शीक्यन्ते
मध्यम
शीक्यसे
शीक्येथे
शीक्यध्वे
उत्तम
शीक्ये
शीक्यावहे
शीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूवे / शीकयांबभूवे / शीकयामाहे
शीकयाञ्चक्राते / शीकयांचक्राते / शीकयाम्बभूवाते / शीकयांबभूवाते / शीकयामासाते
शीकयाञ्चक्रिरे / शीकयांचक्रिरे / शीकयाम्बभूविरे / शीकयांबभूविरे / शीकयामासिरे
मध्यम
शीकयाञ्चकृषे / शीकयांचकृषे / शीकयाम्बभूविषे / शीकयांबभूविषे / शीकयामासिषे
शीकयाञ्चक्राथे / शीकयांचक्राथे / शीकयाम्बभूवाथे / शीकयांबभूवाथे / शीकयामासाथे
शीकयाञ्चकृढ्वे / शीकयांचकृढ्वे / शीकयाम्बभूविध्वे / शीकयांबभूविध्वे / शीकयाम्बभूविढ्वे / शीकयांबभूविढ्वे / शीकयामासिध्वे
उत्तम
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूवे / शीकयांबभूवे / शीकयामाहे
शीकयाञ्चकृवहे / शीकयांचकृवहे / शीकयाम्बभूविवहे / शीकयांबभूविवहे / शीकयामासिवहे
शीकयाञ्चकृमहे / शीकयांचकृमहे / शीकयाम्बभूविमहे / शीकयांबभूविमहे / शीकयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकिता / शीकयिता
शीकितारौ / शीकयितारौ
शीकितारः / शीकयितारः
मध्यम
शीकितासे / शीकयितासे
शीकितासाथे / शीकयितासाथे
शीकिताध्वे / शीकयिताध्वे
उत्तम
शीकिताहे / शीकयिताहे
शीकितास्वहे / शीकयितास्वहे
शीकितास्महे / शीकयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकिष्यते / शीकयिष्यते
शीकिष्येते / शीकयिष्येते
शीकिष्यन्ते / शीकयिष्यन्ते
मध्यम
शीकिष्यसे / शीकयिष्यसे
शीकिष्येथे / शीकयिष्येथे
शीकिष्यध्वे / शीकयिष्यध्वे
उत्तम
शीकिष्ये / शीकयिष्ये
शीकिष्यावहे / शीकयिष्यावहे
शीकिष्यामहे / शीकयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शीक्यताम्
शीक्येताम्
शीक्यन्ताम्
मध्यम
शीक्यस्व
शीक्येथाम्
शीक्यध्वम्
उत्तम
शीक्यै
शीक्यावहै
शीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीक्यत
अशीक्येताम्
अशीक्यन्त
मध्यम
अशीक्यथाः
अशीक्येथाम्
अशीक्यध्वम्
उत्तम
अशीक्ये
अशीक्यावहि
अशीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शीक्येत
शीक्येयाताम्
शीक्येरन्
मध्यम
शीक्येथाः
शीक्येयाथाम्
शीक्येध्वम्
उत्तम
शीक्येय
शीक्येवहि
शीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शीकिषीष्ट / शीकयिषीष्ट
शीकिषीयास्ताम् / शीकयिषीयास्ताम्
शीकिषीरन् / शीकयिषीरन्
मध्यम
शीकिषीष्ठाः / शीकयिषीष्ठाः
शीकिषीयास्थाम् / शीकयिषीयास्थाम्
शीकिषीध्वम् / शीकयिषीढ्वम् / शीकयिषीध्वम्
उत्तम
शीकिषीय / शीकयिषीय
शीकिषीवहि / शीकयिषीवहि
शीकिषीमहि / शीकयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीकि
अशीकिषाताम् / अशीकयिषाताम्
अशीकिषत / अशीकयिषत
मध्यम
अशीकिष्ठाः / अशीकयिष्ठाः
अशीकिषाथाम् / अशीकयिषाथाम्
अशीकिढ्वम् / अशीकयिढ्वम् / अशीकयिध्वम्
उत्तम
अशीकिषि / अशीकयिषि
अशीकिष्वहि / अशीकयिष्वहि
अशीकिष्महि / अशीकयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीकिष्यत / अशीकयिष्यत
अशीकिष्येताम् / अशीकयिष्येताम्
अशीकिष्यन्त / अशीकयिष्यन्त
मध्यम
अशीकिष्यथाः / अशीकयिष्यथाः
अशीकिष्येथाम् / अशीकयिष्येथाम्
अशीकिष्यध्वम् / अशीकयिष्यध्वम्
उत्तम
अशीकिष्ये / अशीकयिष्ये
अशीकिष्यावहि / अशीकयिष्यावहि
अशीकिष्यामहि / अशीकयिष्यामहि