शीकक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शीककः
शीककौ
शीककाः
सम्बोधन
शीकक
शीककौ
शीककाः
द्वितीया
शीककम्
शीककौ
शीककान्
तृतीया
शीककेन
शीककाभ्याम्
शीककैः
चतुर्थी
शीककाय
शीककाभ्याम्
शीककेभ्यः
पञ्चमी
शीककात् / शीककाद्
शीककाभ्याम्
शीककेभ्यः
षष्ठी
शीककस्य
शीककयोः
शीककानाम्
सप्तमी
शीकके
शीककयोः
शीककेषु
 
एक
द्वि
बहु
प्रथमा
शीककः
शीककौ
शीककाः
सम्बोधन
शीकक
शीककौ
शीककाः
द्वितीया
शीककम्
शीककौ
शीककान्
तृतीया
शीककेन
शीककाभ्याम्
शीककैः
चतुर्थी
शीककाय
शीककाभ्याम्
शीककेभ्यः
पञ्चमी
शीककात् / शीककाद्
शीककाभ्याम्
शीककेभ्यः
षष्ठी
शीककस्य
शीककयोः
शीककानाम्
सप्तमी
शीकके
शीककयोः
शीककेषु


अन्याः