शिष्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिष्या
शिष्ये
शिष्याः
सम्बोधन
शिष्ये
शिष्ये
शिष्याः
द्वितीया
शिष्याम्
शिष्ये
शिष्याः
तृतीया
शिष्यया
शिष्याभ्याम्
शिष्याभिः
चतुर्थी
शिष्यायै
शिष्याभ्याम्
शिष्याभ्यः
पञ्चमी
शिष्यायाः
शिष्याभ्याम्
शिष्याभ्यः
षष्ठी
शिष्यायाः
शिष्ययोः
शिष्याणाम्
सप्तमी
शिष्यायाम्
शिष्ययोः
शिष्यासु
 
एक
द्वि
बहु
प्रथमा
शिष्या
शिष्ये
शिष्याः
सम्बोधन
शिष्ये
शिष्ये
शिष्याः
द्वितीया
शिष्याम्
शिष्ये
शिष्याः
तृतीया
शिष्यया
शिष्याभ्याम्
शिष्याभिः
चतुर्थी
शिष्यायै
शिष्याभ्याम्
शिष्याभ्यः
पञ्चमी
शिष्यायाः
शिष्याभ्याम्
शिष्याभ्यः
षष्ठी
शिष्यायाः
शिष्ययोः
शिष्याणाम्
सप्तमी
शिष्यायाम्
शिष्ययोः
शिष्यासु


अन्याः