शिङ्खितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्खितवत् / शिङ्खितवद्
शिङ्खितवती
शिङ्खितवन्ति
सम्बोधन
शिङ्खितवत् / शिङ्खितवद्
शिङ्खितवती
शिङ्खितवन्ति
द्वितीया
शिङ्खितवत् / शिङ्खितवद्
शिङ्खितवती
शिङ्खितवन्ति
तृतीया
शिङ्खितवता
शिङ्खितवद्भ्याम्
शिङ्खितवद्भिः
चतुर्थी
शिङ्खितवते
शिङ्खितवद्भ्याम्
शिङ्खितवद्भ्यः
पञ्चमी
शिङ्खितवतः
शिङ्खितवद्भ्याम्
शिङ्खितवद्भ्यः
षष्ठी
शिङ्खितवतः
शिङ्खितवतोः
शिङ्खितवताम्
सप्तमी
शिङ्खितवति
शिङ्खितवतोः
शिङ्खितवत्सु
 
एक
द्वि
बहु
प्रथमा
शिङ्खितवत् / शिङ्खितवद्
शिङ्खितवती
शिङ्खितवन्ति
सम्बोधन
शिङ्खितवत् / शिङ्खितवद्
शिङ्खितवती
शिङ्खितवन्ति
द्वितीया
शिङ्खितवत् / शिङ्खितवद्
शिङ्खितवती
शिङ्खितवन्ति
तृतीया
शिङ्खितवता
शिङ्खितवद्भ्याम्
शिङ्खितवद्भिः
चतुर्थी
शिङ्खितवते
शिङ्खितवद्भ्याम्
शिङ्खितवद्भ्यः
पञ्चमी
शिङ्खितवतः
शिङ्खितवद्भ्याम्
शिङ्खितवद्भ्यः
षष्ठी
शिङ्खितवतः
शिङ्खितवतोः
शिङ्खितवताम्
सप्तमी
शिङ्खितवति
शिङ्खितवतोः
शिङ्खितवत्सु


अन्याः