शालीन्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शालीन्यः
शालीन्यौ
शालीन्याः
सम्बोधन
शालीन्य
शालीन्यौ
शालीन्याः
द्वितीया
शालीन्यम्
शालीन्यौ
शालीन्यान्
तृतीया
शालीन्येन
शालीन्याभ्याम्
शालीन्यैः
चतुर्थी
शालीन्याय
शालीन्याभ्याम्
शालीन्येभ्यः
पञ्चमी
शालीन्यात् / शालीन्याद्
शालीन्याभ्याम्
शालीन्येभ्यः
षष्ठी
शालीन्यस्य
शालीन्ययोः
शालीन्यानाम्
सप्तमी
शालीन्ये
शालीन्ययोः
शालीन्येषु
 
एक
द्वि
बहु
प्रथमा
शालीन्यः
शालीन्यौ
शालीन्याः
सम्बोधन
शालीन्य
शालीन्यौ
शालीन्याः
द्वितीया
शालीन्यम्
शालीन्यौ
शालीन्यान्
तृतीया
शालीन्येन
शालीन्याभ्याम्
शालीन्यैः
चतुर्थी
शालीन्याय
शालीन्याभ्याम्
शालीन्येभ्यः
पञ्चमी
शालीन्यात् / शालीन्याद्
शालीन्याभ्याम्
शालीन्येभ्यः
षष्ठी
शालीन्यस्य
शालीन्ययोः
शालीन्यानाम्
सप्तमी
शालीन्ये
शालीन्ययोः
शालीन्येषु