शालि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शालिः
शाली
शालयः
सम्बोधन
शाले
शाली
शालयः
द्वितीया
शालिम्
शाली
शालीन्
तृतीया
शालिना
शालिभ्याम्
शालिभिः
चतुर्थी
शालये
शालिभ्याम्
शालिभ्यः
पञ्चमी
शालेः
शालिभ्याम्
शालिभ्यः
षष्ठी
शालेः
शाल्योः
शालीनाम्
सप्तमी
शालौ
शाल्योः
शालिषु
 
एक
द्वि
बहु
प्रथमा
शालिः
शाली
शालयः
सम्बोधन
शाले
शाली
शालयः
द्वितीया
शालिम्
शाली
शालीन्
तृतीया
शालिना
शालिभ्याम्
शालिभिः
चतुर्थी
शालये
शालिभ्याम्
शालिभ्यः
पञ्चमी
शालेः
शालिभ्याम्
शालिभ्यः
षष्ठी
शालेः
शाल्योः
शालीनाम्
सप्तमी
शालौ
शाल्योः
शालिषु