शालाक्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शालाक्यः
शालाक्यौ
शालाक्याः
सम्बोधन
शालाक्य
शालाक्यौ
शालाक्याः
द्वितीया
शालाक्यम्
शालाक्यौ
शालाक्यान्
तृतीया
शालाक्येन
शालाक्याभ्याम्
शालाक्यैः
चतुर्थी
शालाक्याय
शालाक्याभ्याम्
शालाक्येभ्यः
पञ्चमी
शालाक्यात् / शालाक्याद्
शालाक्याभ्याम्
शालाक्येभ्यः
षष्ठी
शालाक्यस्य
शालाक्ययोः
शालाक्यानाम्
सप्तमी
शालाक्ये
शालाक्ययोः
शालाक्येषु
 
एक
द्वि
बहु
प्रथमा
शालाक्यः
शालाक्यौ
शालाक्याः
सम्बोधन
शालाक्य
शालाक्यौ
शालाक्याः
द्वितीया
शालाक्यम्
शालाक्यौ
शालाक्यान्
तृतीया
शालाक्येन
शालाक्याभ्याम्
शालाक्यैः
चतुर्थी
शालाक्याय
शालाक्याभ्याम्
शालाक्येभ्यः
पञ्चमी
शालाक्यात् / शालाक्याद्
शालाक्याभ्याम्
शालाक्येभ्यः
षष्ठी
शालाक्यस्य
शालाक्ययोः
शालाक्यानाम्
सप्तमी
शालाक्ये
शालाक्ययोः
शालाक्येषु