शार्ङिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शार्ङिनी
शार्ङिण्यौ
शार्ङिण्यः
सम्बोधन
शार्ङिणि
शार्ङिण्यौ
शार्ङिण्यः
द्वितीया
शार्ङिणीम्
शार्ङिण्यौ
शार्ङिणीः
तृतीया
शार्ङिण्या
शार्ङिनीभ्याम्
शार्ङिनीभिः
चतुर्थी
शार्ङिण्यै
शार्ङिनीभ्याम्
शार्ङिनीभ्यः
पञ्चमी
शार्ङिण्याः
शार्ङिनीभ्याम्
शार्ङिनीभ्यः
षष्ठी
शार्ङिण्याः
शार्ङिण्योः
शार्ङिनीनाम्
सप्तमी
शार्ङिण्याम्
शार्ङिण्योः
शार्ङिनीषु
 
एक
द्वि
बहु
प्रथमा
शार्ङिनी
शार्ङिण्यौ
शार्ङिण्यः
सम्बोधन
शार्ङिणि
शार्ङिण्यौ
शार्ङिण्यः
द्वितीया
शार्ङिणीम्
शार्ङिण्यौ
शार्ङिणीः
तृतीया
शार्ङिण्या
शार्ङिनीभ्याम्
शार्ङिनीभिः
चतुर्थी
शार्ङिण्यै
शार्ङिनीभ्याम्
शार्ङिनीभ्यः
पञ्चमी
शार्ङिण्याः
शार्ङिनीभ्याम्
शार्ङिनीभ्यः
षष्ठी
शार्ङिण्याः
शार्ङिण्योः
शार्ङिनीनाम्
सप्तमी
शार्ङिण्याम्
शार्ङिण्योः
शार्ङिनीषु


अन्याः