शायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शायकः
शायकौ
शायकाः
सम्बोधन
शायक
शायकौ
शायकाः
द्वितीया
शायकम्
शायकौ
शायकान्
तृतीया
शायकेन
शायकाभ्याम्
शायकैः
चतुर्थी
शायकाय
शायकाभ्याम्
शायकेभ्यः
पञ्चमी
शायकात् / शायकाद्
शायकाभ्याम्
शायकेभ्यः
षष्ठी
शायकस्य
शायकयोः
शायकानाम्
सप्तमी
शायके
शायकयोः
शायकेषु
 
एक
द्वि
बहु
प्रथमा
शायकः
शायकौ
शायकाः
सम्बोधन
शायक
शायकौ
शायकाः
द्वितीया
शायकम्
शायकौ
शायकान्
तृतीया
शायकेन
शायकाभ्याम्
शायकैः
चतुर्थी
शायकाय
शायकाभ्याम्
शायकेभ्यः
पञ्चमी
शायकात् / शायकाद्
शायकाभ्याम्
शायकेभ्यः
षष्ठी
शायकस्य
शायकयोः
शायकानाम्
सप्तमी
शायके
शायकयोः
शायकेषु


अन्याः