शव् धातुरूपाणि - शवँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शव्यते
शव्येते
शव्यन्ते
मध्यम
शव्यसे
शव्येथे
शव्यध्वे
उत्तम
शव्ये
शव्यावहे
शव्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शेवे
शेवाते
शेविरे
मध्यम
शेविषे
शेवाथे
शेविढ्वे / शेविध्वे
उत्तम
शेवे
शेविवहे
शेविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शविता
शवितारौ
शवितारः
मध्यम
शवितासे
शवितासाथे
शविताध्वे
उत्तम
शविताहे
शवितास्वहे
शवितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शविष्यते
शविष्येते
शविष्यन्ते
मध्यम
शविष्यसे
शविष्येथे
शविष्यध्वे
उत्तम
शविष्ये
शविष्यावहे
शविष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शव्यताम्
शव्येताम्
शव्यन्ताम्
मध्यम
शव्यस्व
शव्येथाम्
शव्यध्वम्
उत्तम
शव्यै
शव्यावहै
शव्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशव्यत
अशव्येताम्
अशव्यन्त
मध्यम
अशव्यथाः
अशव्येथाम्
अशव्यध्वम्
उत्तम
अशव्ये
अशव्यावहि
अशव्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शव्येत
शव्येयाताम्
शव्येरन्
मध्यम
शव्येथाः
शव्येयाथाम्
शव्येध्वम्
उत्तम
शव्येय
शव्येवहि
शव्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शविषीष्ट
शविषीयास्ताम्
शविषीरन्
मध्यम
शविषीष्ठाः
शविषीयास्थाम्
शविषीढ्वम् / शविषीध्वम्
उत्तम
शविषीय
शविषीवहि
शविषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशावि
अशविषाताम्
अशविषत
मध्यम
अशविष्ठाः
अशविषाथाम्
अशविढ्वम् / अशविध्वम्
उत्तम
अशविषि
अशविष्वहि
अशविष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशविष्यत
अशविष्येताम्
अशविष्यन्त
मध्यम
अशविष्यथाः
अशविष्येथाम्
अशविष्यध्वम्
उत्तम
अशविष्ये
अशविष्यावहि
अशविष्यामहि