शव् धातुरूपाणि - शवँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शवति
शवतः
शवन्ति
मध्यम
शवसि
शवथः
शवथ
उत्तम
शवामि
शवावः
शवामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शशाव
शेवतुः
शेवुः
मध्यम
शेविथ
शेवथुः
शेव
उत्तम
शशव / शशाव
शेविव
शेविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शविता
शवितारौ
शवितारः
मध्यम
शवितासि
शवितास्थः
शवितास्थ
उत्तम
शवितास्मि
शवितास्वः
शवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शविष्यति
शविष्यतः
शविष्यन्ति
मध्यम
शविष्यसि
शविष्यथः
शविष्यथ
उत्तम
शविष्यामि
शविष्यावः
शविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शवतात् / शवताद् / शवतु
शवताम्
शवन्तु
मध्यम
शवतात् / शवताद् / शव
शवतम्
शवत
उत्तम
शवानि
शवाव
शवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशवत् / अशवद्
अशवताम्
अशवन्
मध्यम
अशवः
अशवतम्
अशवत
उत्तम
अशवम्
अशवाव
अशवाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शवेत् / शवेद्
शवेताम्
शवेयुः
मध्यम
शवेः
शवेतम्
शवेत
उत्तम
शवेयम्
शवेव
शवेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शव्यात् / शव्याद्
शव्यास्ताम्
शव्यासुः
मध्यम
शव्याः
शव्यास्तम्
शव्यास्त
उत्तम
शव्यासम्
शव्यास्व
शव्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशावीत् / अशावीद् / अशवीत् / अशवीद्
अशाविष्टाम् / अशविष्टाम्
अशाविषुः / अशविषुः
मध्यम
अशावीः / अशवीः
अशाविष्टम् / अशविष्टम्
अशाविष्ट / अशविष्ट
उत्तम
अशाविषम् / अशविषम्
अशाविष्व / अशविष्व
अशाविष्म / अशविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशविष्यत् / अशविष्यद्
अशविष्यताम्
अशविष्यन्
मध्यम
अशविष्यः
अशविष्यतम्
अशविष्यत
उत्तम
अशविष्यम्
अशविष्याव
अशविष्याम