शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्ब्यते
शम्ब्येते
शम्ब्यन्ते
मध्यम
शम्ब्यसे
शम्ब्येथे
शम्ब्यध्वे
उत्तम
शम्ब्ये
शम्ब्यावहे
शम्ब्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूवे / शम्बयांबभूवे / शम्बयामाहे
शम्बयाञ्चक्राते / शम्बयांचक्राते / शम्बयाम्बभूवाते / शम्बयांबभूवाते / शम्बयामासाते
शम्बयाञ्चक्रिरे / शम्बयांचक्रिरे / शम्बयाम्बभूविरे / शम्बयांबभूविरे / शम्बयामासिरे
मध्यम
शम्बयाञ्चकृषे / शम्बयांचकृषे / शम्बयाम्बभूविषे / शम्बयांबभूविषे / शम्बयामासिषे
शम्बयाञ्चक्राथे / शम्बयांचक्राथे / शम्बयाम्बभूवाथे / शम्बयांबभूवाथे / शम्बयामासाथे
शम्बयाञ्चकृढ्वे / शम्बयांचकृढ्वे / शम्बयाम्बभूविध्वे / शम्बयांबभूविध्वे / शम्बयाम्बभूविढ्वे / शम्बयांबभूविढ्वे / शम्बयामासिध्वे
उत्तम
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूवे / शम्बयांबभूवे / शम्बयामाहे
शम्बयाञ्चकृवहे / शम्बयांचकृवहे / शम्बयाम्बभूविवहे / शम्बयांबभूविवहे / शम्बयामासिवहे
शम्बयाञ्चकृमहे / शम्बयांचकृमहे / शम्बयाम्बभूविमहे / शम्बयांबभूविमहे / शम्बयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बिता / शम्बयिता
शम्बितारौ / शम्बयितारौ
शम्बितारः / शम्बयितारः
मध्यम
शम्बितासे / शम्बयितासे
शम्बितासाथे / शम्बयितासाथे
शम्बिताध्वे / शम्बयिताध्वे
उत्तम
शम्बिताहे / शम्बयिताहे
शम्बितास्वहे / शम्बयितास्वहे
शम्बितास्महे / शम्बयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बिष्यते / शम्बयिष्यते
शम्बिष्येते / शम्बयिष्येते
शम्बिष्यन्ते / शम्बयिष्यन्ते
मध्यम
शम्बिष्यसे / शम्बयिष्यसे
शम्बिष्येथे / शम्बयिष्येथे
शम्बिष्यध्वे / शम्बयिष्यध्वे
उत्तम
शम्बिष्ये / शम्बयिष्ये
शम्बिष्यावहे / शम्बयिष्यावहे
शम्बिष्यामहे / शम्बयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्ब्यताम्
शम्ब्येताम्
शम्ब्यन्ताम्
मध्यम
शम्ब्यस्व
शम्ब्येथाम्
शम्ब्यध्वम्
उत्तम
शम्ब्यै
शम्ब्यावहै
शम्ब्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशम्ब्यत
अशम्ब्येताम्
अशम्ब्यन्त
मध्यम
अशम्ब्यथाः
अशम्ब्येथाम्
अशम्ब्यध्वम्
उत्तम
अशम्ब्ये
अशम्ब्यावहि
अशम्ब्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शम्ब्येत
शम्ब्येयाताम्
शम्ब्येरन्
मध्यम
शम्ब्येथाः
शम्ब्येयाथाम्
शम्ब्येध्वम्
उत्तम
शम्ब्येय
शम्ब्येवहि
शम्ब्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बिषीष्ट / शम्बयिषीष्ट
शम्बिषीयास्ताम् / शम्बयिषीयास्ताम्
शम्बिषीरन् / शम्बयिषीरन्
मध्यम
शम्बिषीष्ठाः / शम्बयिषीष्ठाः
शम्बिषीयास्थाम् / शम्बयिषीयास्थाम्
शम्बिषीध्वम् / शम्बयिषीढ्वम् / शम्बयिषीध्वम्
उत्तम
शम्बिषीय / शम्बयिषीय
शम्बिषीवहि / शम्बयिषीवहि
शम्बिषीमहि / शम्बयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशम्बि
अशम्बिषाताम् / अशम्बयिषाताम्
अशम्बिषत / अशम्बयिषत
मध्यम
अशम्बिष्ठाः / अशम्बयिष्ठाः
अशम्बिषाथाम् / अशम्बयिषाथाम्
अशम्बिढ्वम् / अशम्बयिढ्वम् / अशम्बयिध्वम्
उत्तम
अशम्बिषि / अशम्बयिषि
अशम्बिष्वहि / अशम्बयिष्वहि
अशम्बिष्महि / अशम्बयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशम्बिष्यत / अशम्बयिष्यत
अशम्बिष्येताम् / अशम्बयिष्येताम्
अशम्बिष्यन्त / अशम्बयिष्यन्त
मध्यम
अशम्बिष्यथाः / अशम्बयिष्यथाः
अशम्बिष्येथाम् / अशम्बयिष्येथाम्
अशम्बिष्यध्वम् / अशम्बयिष्यध्वम्
उत्तम
अशम्बिष्ये / अशम्बयिष्ये
अशम्बिष्यावहि / अशम्बयिष्यावहि
अशम्बिष्यामहि / अशम्बयिष्यामहि