शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयति
शम्बयतः
शम्बयन्ति
मध्यम
शम्बयसि
शम्बयथः
शम्बयथ
उत्तम
शम्बयामि
शम्बयावः
शम्बयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयते
शम्बयेते
शम्बयन्ते
मध्यम
शम्बयसे
शम्बयेथे
शम्बयध्वे
उत्तम
शम्बये
शम्बयावहे
शम्बयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयाञ्चकार / शम्बयांचकार / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्रतुः / शम्बयांचक्रतुः / शम्बयाम्बभूवतुः / शम्बयांबभूवतुः / शम्बयामासतुः
शम्बयाञ्चक्रुः / शम्बयांचक्रुः / शम्बयाम्बभूवुः / शम्बयांबभूवुः / शम्बयामासुः
मध्यम
शम्बयाञ्चकर्थ / शम्बयांचकर्थ / शम्बयाम्बभूविथ / शम्बयांबभूविथ / शम्बयामासिथ
शम्बयाञ्चक्रथुः / शम्बयांचक्रथुः / शम्बयाम्बभूवथुः / शम्बयांबभूवथुः / शम्बयामासथुः
शम्बयाञ्चक्र / शम्बयांचक्र / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
उत्तम
शम्बयाञ्चकर / शम्बयांचकर / शम्बयाञ्चकार / शम्बयांचकार / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चकृव / शम्बयांचकृव / शम्बयाम्बभूविव / शम्बयांबभूविव / शम्बयामासिव
शम्बयाञ्चकृम / शम्बयांचकृम / शम्बयाम्बभूविम / शम्बयांबभूविम / शम्बयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्राते / शम्बयांचक्राते / शम्बयाम्बभूवतुः / शम्बयांबभूवतुः / शम्बयामासतुः
शम्बयाञ्चक्रिरे / शम्बयांचक्रिरे / शम्बयाम्बभूवुः / शम्बयांबभूवुः / शम्बयामासुः
मध्यम
शम्बयाञ्चकृषे / शम्बयांचकृषे / शम्बयाम्बभूविथ / शम्बयांबभूविथ / शम्बयामासिथ
शम्बयाञ्चक्राथे / शम्बयांचक्राथे / शम्बयाम्बभूवथुः / शम्बयांबभूवथुः / शम्बयामासथुः
शम्बयाञ्चकृढ्वे / शम्बयांचकृढ्वे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
उत्तम
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चकृवहे / शम्बयांचकृवहे / शम्बयाम्बभूविव / शम्बयांबभूविव / शम्बयामासिव
शम्बयाञ्चकृमहे / शम्बयांचकृमहे / शम्बयाम्बभूविम / शम्बयांबभूविम / शम्बयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयिता
शम्बयितारौ
शम्बयितारः
मध्यम
शम्बयितासि
शम्बयितास्थः
शम्बयितास्थ
उत्तम
शम्बयितास्मि
शम्बयितास्वः
शम्बयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयिता
शम्बयितारौ
शम्बयितारः
मध्यम
शम्बयितासे
शम्बयितासाथे
शम्बयिताध्वे
उत्तम
शम्बयिताहे
शम्बयितास्वहे
शम्बयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयिष्यति
शम्बयिष्यतः
शम्बयिष्यन्ति
मध्यम
शम्बयिष्यसि
शम्बयिष्यथः
शम्बयिष्यथ
उत्तम
शम्बयिष्यामि
शम्बयिष्यावः
शम्बयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयिष्यते
शम्बयिष्येते
शम्बयिष्यन्ते
मध्यम
शम्बयिष्यसे
शम्बयिष्येथे
शम्बयिष्यध्वे
उत्तम
शम्बयिष्ये
शम्बयिष्यावहे
शम्बयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयतात् / शम्बयताद् / शम्बयतु
शम्बयताम्
शम्बयन्तु
मध्यम
शम्बयतात् / शम्बयताद् / शम्बय
शम्बयतम्
शम्बयत
उत्तम
शम्बयानि
शम्बयाव
शम्बयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयताम्
शम्बयेताम्
शम्बयन्ताम्
मध्यम
शम्बयस्व
शम्बयेथाम्
शम्बयध्वम्
उत्तम
शम्बयै
शम्बयावहै
शम्बयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशम्बयत् / अशम्बयद्
अशम्बयताम्
अशम्बयन्
मध्यम
अशम्बयः
अशम्बयतम्
अशम्बयत
उत्तम
अशम्बयम्
अशम्बयाव
अशम्बयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशम्बयत
अशम्बयेताम्
अशम्बयन्त
मध्यम
अशम्बयथाः
अशम्बयेथाम्
अशम्बयध्वम्
उत्तम
अशम्बये
अशम्बयावहि
अशम्बयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयेत् / शम्बयेद्
शम्बयेताम्
शम्बयेयुः
मध्यम
शम्बयेः
शम्बयेतम्
शम्बयेत
उत्तम
शम्बयेयम्
शम्बयेव
शम्बयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयेत
शम्बयेयाताम्
शम्बयेरन्
मध्यम
शम्बयेथाः
शम्बयेयाथाम्
शम्बयेध्वम्
उत्तम
शम्बयेय
शम्बयेवहि
शम्बयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शम्ब्यात् / शम्ब्याद्
शम्ब्यास्ताम्
शम्ब्यासुः
मध्यम
शम्ब्याः
शम्ब्यास्तम्
शम्ब्यास्त
उत्तम
शम्ब्यासम्
शम्ब्यास्व
शम्ब्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयिषीष्ट
शम्बयिषीयास्ताम्
शम्बयिषीरन्
मध्यम
शम्बयिषीष्ठाः
शम्बयिषीयास्थाम्
शम्बयिषीढ्वम् / शम्बयिषीध्वम्
उत्तम
शम्बयिषीय
शम्बयिषीवहि
शम्बयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशशम्बत् / अशशम्बद्
अशशम्बताम्
अशशम्बन्
मध्यम
अशशम्बः
अशशम्बतम्
अशशम्बत
उत्तम
अशशम्बम्
अशशम्बाव
अशशम्बाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशशम्बत
अशशम्बेताम्
अशशम्बन्त
मध्यम
अशशम्बथाः
अशशम्बेथाम्
अशशम्बध्वम्
उत्तम
अशशम्बे
अशशम्बावहि
अशशम्बामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशम्बयिष्यत् / अशम्बयिष्यद्
अशम्बयिष्यताम्
अशम्बयिष्यन्
मध्यम
अशम्बयिष्यः
अशम्बयिष्यतम्
अशम्बयिष्यत
उत्तम
अशम्बयिष्यम्
अशम्बयिष्याव
अशम्बयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशम्बयिष्यत
अशम्बयिष्येताम्
अशम्बयिष्यन्त
मध्यम
अशम्बयिष्यथाः
अशम्बयिष्येथाम्
अशम्बयिष्यध्वम्
उत्तम
अशम्बयिष्ये
अशम्बयिष्यावहि
अशम्बयिष्यामहि