शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शाठ्यते
शाठ्येते
शाठ्यन्ते
मध्यम
शाठ्यसे
शाठ्येथे
शाठ्यध्वे
उत्तम
शाठ्ये
शाठ्यावहे
शाठ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूवे / शाठयांबभूवे / शाठयामाहे
शाठयाञ्चक्राते / शाठयांचक्राते / शाठयाम्बभूवाते / शाठयांबभूवाते / शाठयामासाते
शाठयाञ्चक्रिरे / शाठयांचक्रिरे / शाठयाम्बभूविरे / शाठयांबभूविरे / शाठयामासिरे
मध्यम
शाठयाञ्चकृषे / शाठयांचकृषे / शाठयाम्बभूविषे / शाठयांबभूविषे / शाठयामासिषे
शाठयाञ्चक्राथे / शाठयांचक्राथे / शाठयाम्बभूवाथे / शाठयांबभूवाथे / शाठयामासाथे
शाठयाञ्चकृढ्वे / शाठयांचकृढ्वे / शाठयाम्बभूविध्वे / शाठयांबभूविध्वे / शाठयाम्बभूविढ्वे / शाठयांबभूविढ्वे / शाठयामासिध्वे
उत्तम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूवे / शाठयांबभूवे / शाठयामाहे
शाठयाञ्चकृवहे / शाठयांचकृवहे / शाठयाम्बभूविवहे / शाठयांबभूविवहे / शाठयामासिवहे
शाठयाञ्चकृमहे / शाठयांचकृमहे / शाठयाम्बभूविमहे / शाठयांबभूविमहे / शाठयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शाठिता / शाठयिता
शाठितारौ / शाठयितारौ
शाठितारः / शाठयितारः
मध्यम
शाठितासे / शाठयितासे
शाठितासाथे / शाठयितासाथे
शाठिताध्वे / शाठयिताध्वे
उत्तम
शाठिताहे / शाठयिताहे
शाठितास्वहे / शाठयितास्वहे
शाठितास्महे / शाठयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शाठिष्यते / शाठयिष्यते
शाठिष्येते / शाठयिष्येते
शाठिष्यन्ते / शाठयिष्यन्ते
मध्यम
शाठिष्यसे / शाठयिष्यसे
शाठिष्येथे / शाठयिष्येथे
शाठिष्यध्वे / शाठयिष्यध्वे
उत्तम
शाठिष्ये / शाठयिष्ये
शाठिष्यावहे / शाठयिष्यावहे
शाठिष्यामहे / शाठयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शाठ्यताम्
शाठ्येताम्
शाठ्यन्ताम्
मध्यम
शाठ्यस्व
शाठ्येथाम्
शाठ्यध्वम्
उत्तम
शाठ्यै
शाठ्यावहै
शाठ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाठ्यत
अशाठ्येताम्
अशाठ्यन्त
मध्यम
अशाठ्यथाः
अशाठ्येथाम्
अशाठ्यध्वम्
उत्तम
अशाठ्ये
अशाठ्यावहि
अशाठ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाठ्येत
शाठ्येयाताम्
शाठ्येरन्
मध्यम
शाठ्येथाः
शाठ्येयाथाम्
शाठ्येध्वम्
उत्तम
शाठ्येय
शाठ्येवहि
शाठ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाठिषीष्ट / शाठयिषीष्ट
शाठिषीयास्ताम् / शाठयिषीयास्ताम्
शाठिषीरन् / शाठयिषीरन्
मध्यम
शाठिषीष्ठाः / शाठयिषीष्ठाः
शाठिषीयास्थाम् / शाठयिषीयास्थाम्
शाठिषीध्वम् / शाठयिषीढ्वम् / शाठयिषीध्वम्
उत्तम
शाठिषीय / शाठयिषीय
शाठिषीवहि / शाठयिषीवहि
शाठिषीमहि / शाठयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाठि
अशाठिषाताम् / अशाठयिषाताम्
अशाठिषत / अशाठयिषत
मध्यम
अशाठिष्ठाः / अशाठयिष्ठाः
अशाठिषाथाम् / अशाठयिषाथाम्
अशाठिढ्वम् / अशाठयिढ्वम् / अशाठयिध्वम्
उत्तम
अशाठिषि / अशाठयिषि
अशाठिष्वहि / अशाठयिष्वहि
अशाठिष्महि / अशाठयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाठिष्यत / अशाठयिष्यत
अशाठिष्येताम् / अशाठयिष्येताम्
अशाठिष्यन्त / अशाठयिष्यन्त
मध्यम
अशाठिष्यथाः / अशाठयिष्यथाः
अशाठिष्येथाम् / अशाठयिष्येथाम्
अशाठिष्यध्वम् / अशाठयिष्यध्वम्
उत्तम
अशाठिष्ये / अशाठयिष्ये
अशाठिष्यावहि / अशाठयिष्यावहि
अशाठिष्यामहि / अशाठयिष्यामहि