शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाठयति
शाठयतः
शाठयन्ति
मध्यम
शाठयसि
शाठयथः
शाठयथ
उत्तम
शाठयामि
शाठयावः
शाठयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाठयते
शाठयेते
शाठयन्ते
मध्यम
शाठयसे
शाठयेथे
शाठयध्वे
उत्तम
शाठये
शाठयावहे
शाठयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाठयाञ्चकार / शाठयांचकार / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चक्रतुः / शाठयांचक्रतुः / शाठयाम्बभूवतुः / शाठयांबभूवतुः / शाठयामासतुः
शाठयाञ्चक्रुः / शाठयांचक्रुः / शाठयाम्बभूवुः / शाठयांबभूवुः / शाठयामासुः
मध्यम
शाठयाञ्चकर्थ / शाठयांचकर्थ / शाठयाम्बभूविथ / शाठयांबभूविथ / शाठयामासिथ
शाठयाञ्चक्रथुः / शाठयांचक्रथुः / शाठयाम्बभूवथुः / शाठयांबभूवथुः / शाठयामासथुः
शाठयाञ्चक्र / शाठयांचक्र / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
उत्तम
शाठयाञ्चकर / शाठयांचकर / शाठयाञ्चकार / शाठयांचकार / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चकृव / शाठयांचकृव / शाठयाम्बभूविव / शाठयांबभूविव / शाठयामासिव
शाठयाञ्चकृम / शाठयांचकृम / शाठयाम्बभूविम / शाठयांबभूविम / शाठयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चक्राते / शाठयांचक्राते / शाठयाम्बभूवतुः / शाठयांबभूवतुः / शाठयामासतुः
शाठयाञ्चक्रिरे / शाठयांचक्रिरे / शाठयाम्बभूवुः / शाठयांबभूवुः / शाठयामासुः
मध्यम
शाठयाञ्चकृषे / शाठयांचकृषे / शाठयाम्बभूविथ / शाठयांबभूविथ / शाठयामासिथ
शाठयाञ्चक्राथे / शाठयांचक्राथे / शाठयाम्बभूवथुः / शाठयांबभूवथुः / शाठयामासथुः
शाठयाञ्चकृढ्वे / शाठयांचकृढ्वे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
उत्तम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चकृवहे / शाठयांचकृवहे / शाठयाम्बभूविव / शाठयांबभूविव / शाठयामासिव
शाठयाञ्चकृमहे / शाठयांचकृमहे / शाठयाम्बभूविम / शाठयांबभूविम / शाठयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाठयिता
शाठयितारौ
शाठयितारः
मध्यम
शाठयितासि
शाठयितास्थः
शाठयितास्थ
उत्तम
शाठयितास्मि
शाठयितास्वः
शाठयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाठयिता
शाठयितारौ
शाठयितारः
मध्यम
शाठयितासे
शाठयितासाथे
शाठयिताध्वे
उत्तम
शाठयिताहे
शाठयितास्वहे
शाठयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाठयिष्यति
शाठयिष्यतः
शाठयिष्यन्ति
मध्यम
शाठयिष्यसि
शाठयिष्यथः
शाठयिष्यथ
उत्तम
शाठयिष्यामि
शाठयिष्यावः
शाठयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाठयिष्यते
शाठयिष्येते
शाठयिष्यन्ते
मध्यम
शाठयिष्यसे
शाठयिष्येथे
शाठयिष्यध्वे
उत्तम
शाठयिष्ये
शाठयिष्यावहे
शाठयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाठयतात् / शाठयताद् / शाठयतु
शाठयताम्
शाठयन्तु
मध्यम
शाठयतात् / शाठयताद् / शाठय
शाठयतम्
शाठयत
उत्तम
शाठयानि
शाठयाव
शाठयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाठयताम्
शाठयेताम्
शाठयन्ताम्
मध्यम
शाठयस्व
शाठयेथाम्
शाठयध्वम्
उत्तम
शाठयै
शाठयावहै
शाठयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशाठयत् / अशाठयद्
अशाठयताम्
अशाठयन्
मध्यम
अशाठयः
अशाठयतम्
अशाठयत
उत्तम
अशाठयम्
अशाठयाव
अशाठयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशाठयत
अशाठयेताम्
अशाठयन्त
मध्यम
अशाठयथाः
अशाठयेथाम्
अशाठयध्वम्
उत्तम
अशाठये
अशाठयावहि
अशाठयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाठयेत् / शाठयेद्
शाठयेताम्
शाठयेयुः
मध्यम
शाठयेः
शाठयेतम्
शाठयेत
उत्तम
शाठयेयम्
शाठयेव
शाठयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाठयेत
शाठयेयाताम्
शाठयेरन्
मध्यम
शाठयेथाः
शाठयेयाथाम्
शाठयेध्वम्
उत्तम
शाठयेय
शाठयेवहि
शाठयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाठ्यात् / शाठ्याद्
शाठ्यास्ताम्
शाठ्यासुः
मध्यम
शाठ्याः
शाठ्यास्तम्
शाठ्यास्त
उत्तम
शाठ्यासम्
शाठ्यास्व
शाठ्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाठयिषीष्ट
शाठयिषीयास्ताम्
शाठयिषीरन्
मध्यम
शाठयिषीष्ठाः
शाठयिषीयास्थाम्
शाठयिषीढ्वम् / शाठयिषीध्वम्
उत्तम
शाठयिषीय
शाठयिषीवहि
शाठयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशीशठत् / अशीशठद्
अशीशठताम्
अशीशठन्
मध्यम
अशीशठः
अशीशठतम्
अशीशठत
उत्तम
अशीशठम्
अशीशठाव
अशीशठाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशीशठत
अशीशठेताम्
अशीशठन्त
मध्यम
अशीशठथाः
अशीशठेथाम्
अशीशठध्वम्
उत्तम
अशीशठे
अशीशठावहि
अशीशठामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशाठयिष्यत् / अशाठयिष्यद्
अशाठयिष्यताम्
अशाठयिष्यन्
मध्यम
अशाठयिष्यः
अशाठयिष्यतम्
अशाठयिष्यत
उत्तम
अशाठयिष्यम्
अशाठयिष्याव
अशाठयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशाठयिष्यत
अशाठयिष्येताम्
अशाठयिष्यन्त
मध्यम
अशाठयिष्यथाः
अशाठयिष्येथाम्
अशाठयिष्यध्वम्
उत्तम
अशाठयिष्ये
अशाठयिष्यावहि
अशाठयिष्यामहि