शचमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शचमानम्
शचमाने
शचमानानि
सम्बोधन
शचमान
शचमाने
शचमानानि
द्वितीया
शचमानम्
शचमाने
शचमानानि
तृतीया
शचमानेन
शचमानाभ्याम्
शचमानैः
चतुर्थी
शचमानाय
शचमानाभ्याम्
शचमानेभ्यः
पञ्चमी
शचमानात् / शचमानाद्
शचमानाभ्याम्
शचमानेभ्यः
षष्ठी
शचमानस्य
शचमानयोः
शचमानानाम्
सप्तमी
शचमाने
शचमानयोः
शचमानेषु
 
एक
द्वि
बहु
प्रथमा
शचमानम्
शचमाने
शचमानानि
सम्बोधन
शचमान
शचमाने
शचमानानि
द्वितीया
शचमानम्
शचमाने
शचमानानि
तृतीया
शचमानेन
शचमानाभ्याम्
शचमानैः
चतुर्थी
शचमानाय
शचमानाभ्याम्
शचमानेभ्यः
पञ्चमी
शचमानात् / शचमानाद्
शचमानाभ्याम्
शचमानेभ्यः
षष्ठी
शचमानस्य
शचमानयोः
शचमानानाम्
सप्तमी
शचमाने
शचमानयोः
शचमानेषु


अन्याः