शकलवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शकलवत् / शकलवद्
शकलवती
शकलवन्ति
सम्बोधन
शकलवत् / शकलवद्
शकलवती
शकलवन्ति
द्वितीया
शकलवत् / शकलवद्
शकलवती
शकलवन्ति
तृतीया
शकलवता
शकलवद्भ्याम्
शकलवद्भिः
चतुर्थी
शकलवते
शकलवद्भ्याम्
शकलवद्भ्यः
पञ्चमी
शकलवतः
शकलवद्भ्याम्
शकलवद्भ्यः
षष्ठी
शकलवतः
शकलवतोः
शकलवताम्
सप्तमी
शकलवति
शकलवतोः
शकलवत्सु
 
एक
द्वि
बहु
प्रथमा
शकलवत् / शकलवद्
शकलवती
शकलवन्ति
सम्बोधन
शकलवत् / शकलवद्
शकलवती
शकलवन्ति
द्वितीया
शकलवत् / शकलवद्
शकलवती
शकलवन्ति
तृतीया
शकलवता
शकलवद्भ्याम्
शकलवद्भिः
चतुर्थी
शकलवते
शकलवद्भ्याम्
शकलवद्भ्यः
पञ्चमी
शकलवतः
शकलवद्भ्याम्
शकलवद्भ्यः
षष्ठी
शकलवतः
शकलवतोः
शकलवताम्
सप्तमी
शकलवति
शकलवतोः
शकलवत्सु


अन्याः