वैदभृत्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैदभृत्यः
वैदभृत्यौ
वैदभृत्याः
सम्बोधन
वैदभृत्य
वैदभृत्यौ
वैदभृत्याः
द्वितीया
वैदभृत्यम्
वैदभृत्यौ
वैदभृत्यान्
तृतीया
वैदभृत्येन
वैदभृत्याभ्याम्
वैदभृत्यैः
चतुर्थी
वैदभृत्याय
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
पञ्चमी
वैदभृत्यात् / वैदभृत्याद्
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
षष्ठी
वैदभृत्यस्य
वैदभृत्ययोः
वैदभृत्यानाम्
सप्तमी
वैदभृत्ये
वैदभृत्ययोः
वैदभृत्येषु
 
एक
द्वि
बहु
प्रथमा
वैदभृत्यः
वैदभृत्यौ
वैदभृत्याः
सम्बोधन
वैदभृत्य
वैदभृत्यौ
वैदभृत्याः
द्वितीया
वैदभृत्यम्
वैदभृत्यौ
वैदभृत्यान्
तृतीया
वैदभृत्येन
वैदभृत्याभ्याम्
वैदभृत्यैः
चतुर्थी
वैदभृत्याय
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
पञ्चमी
वैदभृत्यात् / वैदभृत्याद्
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
षष्ठी
वैदभृत्यस्य
वैदभृत्ययोः
वैदभृत्यानाम्
सप्तमी
वैदभृत्ये
वैदभृत्ययोः
वैदभृत्येषु