वैकर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैकर्यः
वैकर्यौ
वैकर्याः
सम्बोधन
वैकर्य
वैकर्यौ
वैकर्याः
द्वितीया
वैकर्यम्
वैकर्यौ
वैकर्यान्
तृतीया
वैकर्येण
वैकर्याभ्याम्
वैकर्यैः
चतुर्थी
वैकर्याय
वैकर्याभ्याम्
वैकर्येभ्यः
पञ्चमी
वैकर्यात् / वैकर्याद्
वैकर्याभ्याम्
वैकर्येभ्यः
षष्ठी
वैकर्यस्य
वैकर्ययोः
वैकर्याणाम्
सप्तमी
वैकर्ये
वैकर्ययोः
वैकर्येषु
 
एक
द्वि
बहु
प्रथमा
वैकर्यः
वैकर्यौ
वैकर्याः
सम्बोधन
वैकर्य
वैकर्यौ
वैकर्याः
द्वितीया
वैकर्यम्
वैकर्यौ
वैकर्यान्
तृतीया
वैकर्येण
वैकर्याभ्याम्
वैकर्यैः
चतुर्थी
वैकर्याय
वैकर्याभ्याम्
वैकर्येभ्यः
पञ्चमी
वैकर्यात् / वैकर्याद्
वैकर्याभ्याम्
वैकर्येभ्यः
षष्ठी
वैकर्यस्य
वैकर्ययोः
वैकर्याणाम्
सप्तमी
वैकर्ये
वैकर्ययोः
वैकर्येषु