वेवी धातुरूपाणि - वेवीङ् वेतिना तुल्ये - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वेव्यते
वेव्येते
वेव्यन्ते
मध्यम
वेव्यसे
वेव्येथे
वेव्यध्वे
उत्तम
वेव्ये
वेव्यावहे
वेव्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूवे / वेव्यांबभूवे / वेव्यामाहे
वेव्याञ्चक्राते / वेव्यांचक्राते / वेव्याम्बभूवाते / वेव्यांबभूवाते / वेव्यामासाते
वेव्याञ्चक्रिरे / वेव्यांचक्रिरे / वेव्याम्बभूविरे / वेव्यांबभूविरे / वेव्यामासिरे
मध्यम
वेव्याञ्चकृषे / वेव्यांचकृषे / वेव्याम्बभूविषे / वेव्यांबभूविषे / वेव्यामासिषे
वेव्याञ्चक्राथे / वेव्यांचक्राथे / वेव्याम्बभूवाथे / वेव्यांबभूवाथे / वेव्यामासाथे
वेव्याञ्चकृढ्वे / वेव्यांचकृढ्वे / वेव्याम्बभूविध्वे / वेव्यांबभूविध्वे / वेव्याम्बभूविढ्वे / वेव्यांबभूविढ्वे / वेव्यामासिध्वे
उत्तम
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूवे / वेव्यांबभूवे / वेव्यामाहे
वेव्याञ्चकृवहे / वेव्यांचकृवहे / वेव्याम्बभूविवहे / वेव्यांबभूविवहे / वेव्यामासिवहे
वेव्याञ्चकृमहे / वेव्यांचकृमहे / वेव्याम्बभूविमहे / वेव्यांबभूविमहे / वेव्यामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वेविता
वेवितारौ
वेवितारः
मध्यम
वेवितासे
वेवितासाथे
वेविताध्वे
उत्तम
वेविताहे
वेवितास्वहे
वेवितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वेविष्यते
वेविष्येते
वेविष्यन्ते
मध्यम
वेविष्यसे
वेविष्येथे
वेविष्यध्वे
उत्तम
वेविष्ये
वेविष्यावहे
वेविष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वेव्यताम्
वेव्येताम्
वेव्यन्ताम्
मध्यम
वेव्यस्व
वेव्येथाम्
वेव्यध्वम्
उत्तम
वेव्यै
वेव्यावहै
वेव्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेव्यत
अवेव्येताम्
अवेव्यन्त
मध्यम
अवेव्यथाः
अवेव्येथाम्
अवेव्यध्वम्
उत्तम
अवेव्ये
अवेव्यावहि
अवेव्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेव्येत
वेव्येयाताम्
वेव्येरन्
मध्यम
वेव्येथाः
वेव्येयाथाम्
वेव्येध्वम्
उत्तम
वेव्येय
वेव्येवहि
वेव्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेविषीष्ट
वेविषीयास्ताम्
वेविषीरन्
मध्यम
वेविषीष्ठाः
वेविषीयास्थाम्
वेविषीढ्वम् / वेविषीध्वम्
उत्तम
वेविषीय
वेविषीवहि
वेविषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेवि
अवेविषाताम्
अवेविषत
मध्यम
अवेविष्ठाः
अवेविषाथाम्
अवेविढ्वम् / अवेविध्वम्
उत्तम
अवेविषि
अवेविष्वहि
अवेविष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेविष्यत
अवेविष्येताम्
अवेविष्यन्त
मध्यम
अवेविष्यथाः
अवेविष्येथाम्
अवेविष्यध्वम्
उत्तम
अवेविष्ये
अवेविष्यावहि
अवेविष्यामहि