वेवी धातुरूपाणि - वेवीङ् वेतिना तुल्ये - अदादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वेवीते
वेव्याते
वेव्यते
मध्यम
वेवीषे
वेव्याथे
वेवीध्वे
उत्तम
वेव्ये
वेवीवहे
वेवीमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
वेव्याञ्चक्राते / वेव्यांचक्राते / वेव्याम्बभूवतुः / वेव्यांबभूवतुः / वेव्यामासतुः
वेव्याञ्चक्रिरे / वेव्यांचक्रिरे / वेव्याम्बभूवुः / वेव्यांबभूवुः / वेव्यामासुः
मध्यम
वेव्याञ्चकृषे / वेव्यांचकृषे / वेव्याम्बभूविथ / वेव्यांबभूविथ / वेव्यामासिथ
वेव्याञ्चक्राथे / वेव्यांचक्राथे / वेव्याम्बभूवथुः / वेव्यांबभूवथुः / वेव्यामासथुः
वेव्याञ्चकृढ्वे / वेव्यांचकृढ्वे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
उत्तम
वेव्याञ्चक्रे / वेव्यांचक्रे / वेव्याम्बभूव / वेव्यांबभूव / वेव्यामास
वेव्याञ्चकृवहे / वेव्यांचकृवहे / वेव्याम्बभूविव / वेव्यांबभूविव / वेव्यामासिव
वेव्याञ्चकृमहे / वेव्यांचकृमहे / वेव्याम्बभूविम / वेव्यांबभूविम / वेव्यामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वेविता
वेवितारौ
वेवितारः
मध्यम
वेवितासे
वेवितासाथे
वेविताध्वे
उत्तम
वेविताहे
वेवितास्वहे
वेवितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वेविष्यते
वेविष्येते
वेविष्यन्ते
मध्यम
वेविष्यसे
वेविष्येथे
वेविष्यध्वे
उत्तम
वेविष्ये
वेविष्यावहे
वेविष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वेवीताम्
वेव्याताम्
वेव्यताम्
मध्यम
वेवीष्व
वेव्याथाम्
वेवीध्वम्
उत्तम
वेव्यै
वेव्यावहै
वेव्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेवीत
अवेव्याताम्
अवेव्यत
मध्यम
अवेवीथाः
अवेव्याथाम्
अवेवीध्वम्
उत्तम
अवेवि
अवेवीवहि
अवेवीमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेवीत
वेवीयाताम्
वेवीरन्
मध्यम
वेवीथाः
वेवीयाथाम्
वेवीध्वम्
उत्तम
वेवीय
वेवीवहि
वेवीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेविषीष्ट
वेविषीयास्ताम्
वेविषीरन्
मध्यम
वेविषीष्ठाः
वेविषीयास्थाम्
वेविषीढ्वम् / वेविषीध्वम्
उत्तम
वेविषीय
वेविषीवहि
वेविषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेविष्ट
अवेविषाताम्
अवेविषत
मध्यम
अवेविष्ठाः
अवेविषाथाम्
अवेविढ्वम् / अवेविध्वम्
उत्तम
अवेविषि
अवेविष्वहि
अवेविष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेविष्यत
अवेविष्येताम्
अवेविष्यन्त
मध्यम
अवेविष्यथाः
अवेविष्येथाम्
अवेविष्यध्वम्
उत्तम
अवेविष्ये
अवेविष्यावहि
अवेविष्यामहि