वेथ् + णिच् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वेथ्यते
वेथ्येते
वेथ्यन्ते
मध्यम
वेथ्यसे
वेथ्येथे
वेथ्यध्वे
उत्तम
वेथ्ये
वेथ्यावहे
वेथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूवे / वेथयांबभूवे / वेथयामाहे
वेथयाञ्चक्राते / वेथयांचक्राते / वेथयाम्बभूवाते / वेथयांबभूवाते / वेथयामासाते
वेथयाञ्चक्रिरे / वेथयांचक्रिरे / वेथयाम्बभूविरे / वेथयांबभूविरे / वेथयामासिरे
मध्यम
वेथयाञ्चकृषे / वेथयांचकृषे / वेथयाम्बभूविषे / वेथयांबभूविषे / वेथयामासिषे
वेथयाञ्चक्राथे / वेथयांचक्राथे / वेथयाम्बभूवाथे / वेथयांबभूवाथे / वेथयामासाथे
वेथयाञ्चकृढ्वे / वेथयांचकृढ्वे / वेथयाम्बभूविध्वे / वेथयांबभूविध्वे / वेथयाम्बभूविढ्वे / वेथयांबभूविढ्वे / वेथयामासिध्वे
उत्तम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूवे / वेथयांबभूवे / वेथयामाहे
वेथयाञ्चकृवहे / वेथयांचकृवहे / वेथयाम्बभूविवहे / वेथयांबभूविवहे / वेथयामासिवहे
वेथयाञ्चकृमहे / वेथयांचकृमहे / वेथयाम्बभूविमहे / वेथयांबभूविमहे / वेथयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वेथिता / वेथयिता
वेथितारौ / वेथयितारौ
वेथितारः / वेथयितारः
मध्यम
वेथितासे / वेथयितासे
वेथितासाथे / वेथयितासाथे
वेथिताध्वे / वेथयिताध्वे
उत्तम
वेथिताहे / वेथयिताहे
वेथितास्वहे / वेथयितास्वहे
वेथितास्महे / वेथयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वेथिष्यते / वेथयिष्यते
वेथिष्येते / वेथयिष्येते
वेथिष्यन्ते / वेथयिष्यन्ते
मध्यम
वेथिष्यसे / वेथयिष्यसे
वेथिष्येथे / वेथयिष्येथे
वेथिष्यध्वे / वेथयिष्यध्वे
उत्तम
वेथिष्ये / वेथयिष्ये
वेथिष्यावहे / वेथयिष्यावहे
वेथिष्यामहे / वेथयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वेथ्यताम्
वेथ्येताम्
वेथ्यन्ताम्
मध्यम
वेथ्यस्व
वेथ्येथाम्
वेथ्यध्वम्
उत्तम
वेथ्यै
वेथ्यावहै
वेथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेथ्यत
अवेथ्येताम्
अवेथ्यन्त
मध्यम
अवेथ्यथाः
अवेथ्येथाम्
अवेथ्यध्वम्
उत्तम
अवेथ्ये
अवेथ्यावहि
अवेथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेथ्येत
वेथ्येयाताम्
वेथ्येरन्
मध्यम
वेथ्येथाः
वेथ्येयाथाम्
वेथ्येध्वम्
उत्तम
वेथ्येय
वेथ्येवहि
वेथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेथिषीष्ट / वेथयिषीष्ट
वेथिषीयास्ताम् / वेथयिषीयास्ताम्
वेथिषीरन् / वेथयिषीरन्
मध्यम
वेथिषीष्ठाः / वेथयिषीष्ठाः
वेथिषीयास्थाम् / वेथयिषीयास्थाम्
वेथिषीध्वम् / वेथयिषीढ्वम् / वेथयिषीध्वम्
उत्तम
वेथिषीय / वेथयिषीय
वेथिषीवहि / वेथयिषीवहि
वेथिषीमहि / वेथयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेथि
अवेथिषाताम् / अवेथयिषाताम्
अवेथिषत / अवेथयिषत
मध्यम
अवेथिष्ठाः / अवेथयिष्ठाः
अवेथिषाथाम् / अवेथयिषाथाम्
अवेथिढ्वम् / अवेथयिढ्वम् / अवेथयिध्वम्
उत्तम
अवेथिषि / अवेथयिषि
अवेथिष्वहि / अवेथयिष्वहि
अवेथिष्महि / अवेथयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेथिष्यत / अवेथयिष्यत
अवेथिष्येताम् / अवेथयिष्येताम्
अवेथिष्यन्त / अवेथयिष्यन्त
मध्यम
अवेथिष्यथाः / अवेथयिष्यथाः
अवेथिष्येथाम् / अवेथयिष्येथाम्
अवेथिष्यध्वम् / अवेथयिष्यध्वम्
उत्तम
अवेथिष्ये / अवेथयिष्ये
अवेथिष्यावहि / अवेथयिष्यावहि
अवेथिष्यामहि / अवेथयिष्यामहि