वेथ् + णिच् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेथयति
वेथयतः
वेथयन्ति
मध्यम
वेथयसि
वेथयथः
वेथयथ
उत्तम
वेथयामि
वेथयावः
वेथयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेथयते
वेथयेते
वेथयन्ते
मध्यम
वेथयसे
वेथयेथे
वेथयध्वे
उत्तम
वेथये
वेथयावहे
वेथयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेथयाञ्चकार / वेथयांचकार / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्रतुः / वेथयांचक्रतुः / वेथयाम्बभूवतुः / वेथयांबभूवतुः / वेथयामासतुः
वेथयाञ्चक्रुः / वेथयांचक्रुः / वेथयाम्बभूवुः / वेथयांबभूवुः / वेथयामासुः
मध्यम
वेथयाञ्चकर्थ / वेथयांचकर्थ / वेथयाम्बभूविथ / वेथयांबभूविथ / वेथयामासिथ
वेथयाञ्चक्रथुः / वेथयांचक्रथुः / वेथयाम्बभूवथुः / वेथयांबभूवथुः / वेथयामासथुः
वेथयाञ्चक्र / वेथयांचक्र / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
उत्तम
वेथयाञ्चकर / वेथयांचकर / वेथयाञ्चकार / वेथयांचकार / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चकृव / वेथयांचकृव / वेथयाम्बभूविव / वेथयांबभूविव / वेथयामासिव
वेथयाञ्चकृम / वेथयांचकृम / वेथयाम्बभूविम / वेथयांबभूविम / वेथयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्राते / वेथयांचक्राते / वेथयाम्बभूवतुः / वेथयांबभूवतुः / वेथयामासतुः
वेथयाञ्चक्रिरे / वेथयांचक्रिरे / वेथयाम्बभूवुः / वेथयांबभूवुः / वेथयामासुः
मध्यम
वेथयाञ्चकृषे / वेथयांचकृषे / वेथयाम्बभूविथ / वेथयांबभूविथ / वेथयामासिथ
वेथयाञ्चक्राथे / वेथयांचक्राथे / वेथयाम्बभूवथुः / वेथयांबभूवथुः / वेथयामासथुः
वेथयाञ्चकृढ्वे / वेथयांचकृढ्वे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
उत्तम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चकृवहे / वेथयांचकृवहे / वेथयाम्बभूविव / वेथयांबभूविव / वेथयामासिव
वेथयाञ्चकृमहे / वेथयांचकृमहे / वेथयाम्बभूविम / वेथयांबभूविम / वेथयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेथयिता
वेथयितारौ
वेथयितारः
मध्यम
वेथयितासि
वेथयितास्थः
वेथयितास्थ
उत्तम
वेथयितास्मि
वेथयितास्वः
वेथयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेथयिता
वेथयितारौ
वेथयितारः
मध्यम
वेथयितासे
वेथयितासाथे
वेथयिताध्वे
उत्तम
वेथयिताहे
वेथयितास्वहे
वेथयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेथयिष्यति
वेथयिष्यतः
वेथयिष्यन्ति
मध्यम
वेथयिष्यसि
वेथयिष्यथः
वेथयिष्यथ
उत्तम
वेथयिष्यामि
वेथयिष्यावः
वेथयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेथयिष्यते
वेथयिष्येते
वेथयिष्यन्ते
मध्यम
वेथयिष्यसे
वेथयिष्येथे
वेथयिष्यध्वे
उत्तम
वेथयिष्ये
वेथयिष्यावहे
वेथयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेथयतात् / वेथयताद् / वेथयतु
वेथयताम्
वेथयन्तु
मध्यम
वेथयतात् / वेथयताद् / वेथय
वेथयतम्
वेथयत
उत्तम
वेथयानि
वेथयाव
वेथयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेथयताम्
वेथयेताम्
वेथयन्ताम्
मध्यम
वेथयस्व
वेथयेथाम्
वेथयध्वम्
उत्तम
वेथयै
वेथयावहै
वेथयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवेथयत् / अवेथयद्
अवेथयताम्
अवेथयन्
मध्यम
अवेथयः
अवेथयतम्
अवेथयत
उत्तम
अवेथयम्
अवेथयाव
अवेथयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवेथयत
अवेथयेताम्
अवेथयन्त
मध्यम
अवेथयथाः
अवेथयेथाम्
अवेथयध्वम्
उत्तम
अवेथये
अवेथयावहि
अवेथयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेथयेत् / वेथयेद्
वेथयेताम्
वेथयेयुः
मध्यम
वेथयेः
वेथयेतम्
वेथयेत
उत्तम
वेथयेयम्
वेथयेव
वेथयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेथयेत
वेथयेयाताम्
वेथयेरन्
मध्यम
वेथयेथाः
वेथयेयाथाम्
वेथयेध्वम्
उत्तम
वेथयेय
वेथयेवहि
वेथयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेथ्यात् / वेथ्याद्
वेथ्यास्ताम्
वेथ्यासुः
मध्यम
वेथ्याः
वेथ्यास्तम्
वेथ्यास्त
उत्तम
वेथ्यासम्
वेथ्यास्व
वेथ्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेथयिषीष्ट
वेथयिषीयास्ताम्
वेथयिषीरन्
मध्यम
वेथयिषीष्ठाः
वेथयिषीयास्थाम्
वेथयिषीढ्वम् / वेथयिषीध्वम्
उत्तम
वेथयिषीय
वेथयिषीवहि
वेथयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवीविथत् / अवीविथद्
अवीविथताम्
अवीविथन्
मध्यम
अवीविथः
अवीविथतम्
अवीविथत
उत्तम
अवीविथम्
अवीविथाव
अवीविथाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवीविथत
अवीविथेताम्
अवीविथन्त
मध्यम
अवीविथथाः
अवीविथेथाम्
अवीविथध्वम्
उत्तम
अवीविथे
अवीविथावहि
अवीविथामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवेथयिष्यत् / अवेथयिष्यद्
अवेथयिष्यताम्
अवेथयिष्यन्
मध्यम
अवेथयिष्यः
अवेथयिष्यतम्
अवेथयिष्यत
उत्तम
अवेथयिष्यम्
अवेथयिष्याव
अवेथयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवेथयिष्यत
अवेथयिष्येताम्
अवेथयिष्यन्त
मध्यम
अवेथयिष्यथाः
अवेथयिष्येथाम्
अवेथयिष्यध्वम्
उत्तम
अवेथयिष्ये
अवेथयिष्यावहि
अवेथयिष्यामहि