वॄ धातुरूपाणि - वॄञ् वरणे - क्र्यादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वृणाति
वृणीतः
वृणन्ति
मध्यम
वृणासि
वृणीथः
वृणीथ
उत्तम
वृणामि
वृणीवः
वृणीमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वृणीते
वृणाते
वृणते
मध्यम
वृणीषे
वृणाथे
वृणीध्वे
उत्तम
वृणे
वृणीवहे
वृणीमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ववार
ववरतुः
ववरुः
मध्यम
ववरिथ
ववरथुः
ववर
उत्तम
ववर / ववार
ववरिव
ववरिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ववरे
ववराते
ववरिरे
मध्यम
ववरिषे
ववराथे
ववरिढ्वे / ववरिध्वे
उत्तम
ववरे
ववरिवहे
ववरिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वरीता / वरिता
वरीतारौ / वरितारौ
वरीतारः / वरितारः
मध्यम
वरीतासि / वरितासि
वरीतास्थः / वरितास्थः
वरीतास्थ / वरितास्थ
उत्तम
वरीतास्मि / वरितास्मि
वरीतास्वः / वरितास्वः
वरीतास्मः / वरितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरीता / वरिता
वरीतारौ / वरितारौ
वरीतारः / वरितारः
मध्यम
वरीतासे / वरितासे
वरीतासाथे / वरितासाथे
वरीताध्वे / वरिताध्वे
उत्तम
वरीताहे / वरिताहे
वरीतास्वहे / वरितास्वहे
वरीतास्महे / वरितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वरीष्यति / वरिष्यति
वरीष्यतः / वरिष्यतः
वरीष्यन्ति / वरिष्यन्ति
मध्यम
वरीष्यसि / वरिष्यसि
वरीष्यथः / वरिष्यथः
वरीष्यथ / वरिष्यथ
उत्तम
वरीष्यामि / वरिष्यामि
वरीष्यावः / वरिष्यावः
वरीष्यामः / वरिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरीष्यते / वरिष्यते
वरीष्येते / वरिष्येते
वरीष्यन्ते / वरिष्यन्ते
मध्यम
वरीष्यसे / वरिष्यसे
वरीष्येथे / वरिष्येथे
वरीष्यध्वे / वरिष्यध्वे
उत्तम
वरीष्ये / वरिष्ये
वरीष्यावहे / वरिष्यावहे
वरीष्यामहे / वरिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वृणीतात् / वृणीताद् / वृणातु
वृणीताम्
वृणन्तु
मध्यम
वृणीतात् / वृणीताद् / वृणीहि
वृणीतम्
वृणीत
उत्तम
वृणानि
वृणाव
वृणाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वृणीताम्
वृणाताम्
वृणताम्
मध्यम
वृणीष्व
वृणाथाम्
वृणीध्वम्
उत्तम
वृणै
वृणावहै
वृणामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवृणात् / अवृणाद्
अवृणीताम्
अवृणन्
मध्यम
अवृणाः
अवृणीतम्
अवृणीत
उत्तम
अवृणाम्
अवृणीव
अवृणीम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवृणीत
अवृणाताम्
अवृणत
मध्यम
अवृणीथाः
अवृणाथाम्
अवृणीध्वम्
उत्तम
अवृणि
अवृणीवहि
अवृणीमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वृणीयात् / वृणीयाद्
वृणीयाताम्
वृणीयुः
मध्यम
वृणीयाः
वृणीयातम्
वृणीयात
उत्तम
वृणीयाम्
वृणीयाव
वृणीयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वृणीत
वृणीयाताम्
वृणीरन्
मध्यम
वृणीथाः
वृणीयाथाम्
वृणीध्वम्
उत्तम
वृणीय
वृणीवहि
वृणीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वूर्यात् / वूर्याद्
वूर्यास्ताम्
वूर्यासुः
मध्यम
वूर्याः
वूर्यास्तम्
वूर्यास्त
उत्तम
वूर्यासम्
वूर्यास्व
वूर्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरिषीष्ट / वूर्षीष्ट
वरिषीयास्ताम् / वूर्षीयास्ताम्
वरिषीरन् / वूर्षीरन्
मध्यम
वरिषीष्ठाः / वूर्षीष्ठाः
वरिषीयास्थाम् / वूर्षीयास्थाम्
वरिषीढ्वम् / वरिषीध्वम् / वूर्षीढ्वम्
उत्तम
वरिषीय / वूर्षीय
वरिषीवहि / वूर्षीवहि
वरिषीमहि / वूर्षीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवारीत् / अवारीद्
अवारिष्टाम्
अवारिषुः
मध्यम
अवारीः
अवारिष्टम्
अवारिष्ट
उत्तम
अवारिषम्
अवारिष्व
अवारिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवरीष्ट / अवरिष्ट / अवूर्ष्ट
अवरीषाताम् / अवरिषाताम् / अवूर्षाताम्
अवरीषत / अवरिषत / अवूर्षत
मध्यम
अवरीष्ठाः / अवरिष्ठाः / अवूर्ष्ठाः
अवरीषाथाम् / अवरिषाथाम् / अवूर्षाथाम्
अवरीढ्वम् / अवरीध्वम् / अवरिढ्वम् / अवरिध्वम् / अवुर्ढ्वम्
उत्तम
अवरीषि / अवरिषि / अवूर्षि
अवरीष्वहि / अवरिष्वहि / अवूर्ष्वहि
अवरीष्महि / अवरिष्महि / अवूर्ष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवरीष्यत् / अवरीष्यद् / अवरिष्यत् / अवरिष्यद्
अवरीष्यताम् / अवरिष्यताम्
अवरीष्यन् / अवरिष्यन्
मध्यम
अवरीष्यः / अवरिष्यः
अवरीष्यतम् / अवरिष्यतम्
अवरीष्यत / अवरिष्यत
उत्तम
अवरीष्यम् / अवरिष्यम्
अवरीष्याव / अवरिष्याव
अवरीष्याम / अवरिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवरीष्यत / अवरिष्यत
अवरीष्येताम् / अवरिष्येताम्
अवरीष्यन्त / अवरिष्यन्त
मध्यम
अवरीष्यथाः / अवरिष्यथाः
अवरीष्येथाम् / अवरिष्येथाम्
अवरीष्यध्वम् / अवरिष्यध्वम्
उत्तम
अवरीष्ये / अवरिष्ये
अवरीष्यावहि / अवरिष्यावहि
अवरीष्यामहि / अवरिष्यामहि