वृश् धातुरूपाणि - वृशँ वरणे - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वृश्यति
वृश्यतः
वृश्यन्ति
मध्यम
वृश्यसि
वृश्यथः
वृश्यथ
उत्तम
वृश्यामि
वृश्यावः
वृश्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववर्श
ववृशतुः
ववृशुः
मध्यम
ववर्शिथ
ववृशथुः
ववृश
उत्तम
ववर्श
ववृशिव
ववृशिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्शिता
वर्शितारौ
वर्शितारः
मध्यम
वर्शितासि
वर्शितास्थः
वर्शितास्थ
उत्तम
वर्शितास्मि
वर्शितास्वः
वर्शितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्शिष्यति
वर्शिष्यतः
वर्शिष्यन्ति
मध्यम
वर्शिष्यसि
वर्शिष्यथः
वर्शिष्यथ
उत्तम
वर्शिष्यामि
वर्शिष्यावः
वर्शिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वृश्यतात् / वृश्यताद् / वृश्यतु
वृश्यताम्
वृश्यन्तु
मध्यम
वृश्यतात् / वृश्यताद् / वृश्य
वृश्यतम्
वृश्यत
उत्तम
वृश्यानि
वृश्याव
वृश्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवृश्यत् / अवृश्यद्
अवृश्यताम्
अवृश्यन्
मध्यम
अवृश्यः
अवृश्यतम्
अवृश्यत
उत्तम
अवृश्यम्
अवृश्याव
अवृश्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वृश्येत् / वृश्येद्
वृश्येताम्
वृश्येयुः
मध्यम
वृश्येः
वृश्येतम्
वृश्येत
उत्तम
वृश्येयम्
वृश्येव
वृश्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वृश्यात् / वृश्याद्
वृश्यास्ताम्
वृश्यासुः
मध्यम
वृश्याः
वृश्यास्तम्
वृश्यास्त
उत्तम
वृश्यासम्
वृश्यास्व
वृश्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवृशत् / अवृशद्
अवृशताम्
अवृशन्
मध्यम
अवृशः
अवृशतम्
अवृशत
उत्तम
अवृशम्
अवृशाव
अवृशाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवर्शिष्यत् / अवर्शिष्यद्
अवर्शिष्यताम्
अवर्शिष्यन्
मध्यम
अवर्शिष्यः
अवर्शिष्यतम्
अवर्शिष्यत
उत्तम
अवर्शिष्यम्
अवर्शिष्याव
अवर्शिष्याम